________________
महामुनिश्री व्यासप्रणीतं -
[ ६ उत्तरखण्डे
9
१२
१३
१४
१८
२०
२१
२२
२३
२५
२६
पीवरस्तनभारार्ततप्तकिंनरभामिनीम् । अवरोधाजिरक्षोणीं सूचयन्तीं मनः कचित् ॥ कचिवृक्षघनच्छायां कचित्पुष्पसुगन्धिनीम् । कचिल्लतागृहद्वारां भृङ्गमालासुतोरणाम् || अर्धनिःसृतनिर्मोक नागभीममहद्विलाम् । विलीनाजगरैर्भीमां कचिन्निर्मुक्तसर्पिणीम् ॥ क्वचिद्दावानलज्वालाशिखाव्याप्तमहीरुहाम् । कचित्कुंजविनिर्गच्छन्मृगव्याघ्रत्रसद्भटाम् ॥ १५ धावच्छशकवृन्देषु द्रवच्छानारवाकुलाम् । विमुञ्चन्वाणनिकरं शशकेषु कचित्कचित् ॥ १६ पल्वलेषु च विश्रान्तः क्वचिद्याति वनान्तरम् । एवं खेलति राजेन्द्रे व्याधवर्गे च वल्गति ।। १७ तत्र कौऽपि जवात्रस्तः सारङ्गी निर्गतो वनात् । पादवेगक्रमाक्रान्तदुर्गमार्गमहीतलः ॥ कदाचिद्गगनारूढः कदाचिद्भूमिगो मृगः । न तदा लक्ष्यतां याति धन्विनां पृष्ठगामिनाम् ॥१९ क्वचिद्दृष्टिपथं याति दर्शनागोचरः कचित् । हस्तप्राप्तिं गत इव कचिदेव तिरोहितः ॥ अव्यग्रचित्तो नृपतिर्धनुष्पाणिस्तमन्वगात् । एवं नृपं तमाकर्षन्नाशापाश्वशं गतम् ॥ वक्रस्रोतोतिगम्भीरं कण्टकिदुमसंकुलम् । प्रविष्टो विषमारण्यं राजाऽसौ तत्पदानुगः ॥ मायामयः स सारङ्गः प्रापयन्नृपतिं वनम् । अदर्शनं गते राजा विस्मयं परमं ययौ ॥ श्रान्तो विषण्णः खिन्नश्च विस्मयोद्धान्तमानसः । दूराद्दूरं ततो गत्वा देशाद्देशं च निर्जलम् २४ मृगादर्शनसंरम्भात्संशुष्यद्गलकंधरः । ताम्यत्तालुमुखव्याधः श्रान्तपत्तिः स्खलद्गतिः ॥ अतीत्य दीर्घमार्गान्स तृपार्तो मध्यगे रवौ । ददर्शाग्रे तु कासारं स्पर्धयन्तमपांनिधिम् ॥ घनपादपतीरस्थं सुतीर्थं शीतलोदकम् । विशदं विकचाम्भोजं मधुमत्तमधुव्रतम् ॥ विशालपद्मिनीपत्रच्छन्नं मरकतैरिव । स्वच्छन्दमुच्चलन्मत्स्यं स्वच्छं साधुमनो यथा ॥ चलज्जलचरोद्भिन्नवीचीझंकारनादितम् । अन्तग्रहगणक्रूरं खलानामिव मानसम् ॥ क्वचिच्छैवालदुर्गम्यं कृपणस्येव मन्दिरम् । नानाविहंगं सर्वार्तिं शमयन्तं दिवानिशम् ॥ दातारमित्र सर्वस्वैरपन्नार्तिहरं परम् । तर्पयन्तं हिमाम्भोमिः श्वापदान्स्वपितृनिव ॥ हरन्तं सर्वसंतापं हिमांशुमित्र चाऽऽह्निकम् । तं दृष्ट्वाऽभूद्गतग्लानिश्चातको जलदं यथा ॥ तत्र पीतजलो राजा कृतमाध्याह्निकक्रियः । भुक्त्वाऽऽखेटकं संपन्नं सहायैः सहितो नृपः ।। ३३ उवास सरसीतीरे रम्याश्च कथयन्कथाः । ततः शरासने वाणं कृत्वा रात्रौ स्थितस्तरौ ॥ ३४ व्याधाः संधानमास्थाय रुरुधुः ककुभां पथः । एवं स्थितेषु वीरेषु वने विस्तार्य वागुराः ॥ ३५ निशान्ते निर्गतं यूथं सूकराणां तटे तटे । चरित्वा सरसः कंदान्पपात व्याधसंकुले ॥ ३६ राज्ञा विद्धास्तथा क्रोडा व्याधैश्च बहवो हताः । दिक्षु सर्वासु बद्धासु वागुराभिः समन्ततः ३७ इतस्ततो भ्रमित्वाऽथ तस्थुः साध्वसमानसाः । व्याधैश्व निहताः सर्वे प्रजा इव खले नृपे ॥ ३८ क्षणेनैव वराहास्ते विद्धाः पेतुर्महीतले । वज्रभिन्नाञ्जनगिरेः शकला इव वज्रिणा ॥ तान्दृष्ट्वा तुमुलं नादं चक्रुर्व्याधाः सुदर्पिताः । व्याधाच गृङ्गिणस्तत्र दध्मुः शृङ्गाण्यनेकशः ४० क्ष्वेडारवं भृशं चक्रुर्हृष्टाः सत्त्ववलोद्धताः । धावन्तः प्रमुदा युक्ता मिलिता यत्र भूमिपः || ४१ तानादाय भटैर्भूपो निर्गतः सरसीतटात् । स्वपुरं गन्तुकामोऽसौ दृष्टवान्पथि तापसम् ॥
२७
२८
२९
३०
३१
३२
३९
४२
१६९०
१ ख. न. ज. झ. ज. द. ल. 'सुम्निग्धमहिषीगणैः । अ । २र. ल. 'ति । कुर्वन्कोलाहलं तत्र सा । ३ झ. a. कोलाहलो जातः मा' । ४ र. ल. निर्जनम् । ५ झ ञ कमांमानि स । ६ क. ख. च. झ ञ. 'स्तटे । व्या। र.. ल. निशावें ।