________________
१६८४ महामुनिश्रीव्यासमणीतं
[६ उत्तरखण्डेइन्द्रप्रस्थतटस्थायां काश्यामेकस्तु पादपः । शिशपाख्यो भवेद्राजन्पुरा पुण्ययुगे कृते ॥ २ तत्रैको वायसो ह्यासीत्कृतनीडो वनस्पतौ । तस्याधस्तान्महासर्पः कोटरे वसति स्म ह ॥ ३ एकदा तस्य काकस्य भार्याऽण्डद्वयमालये । प्रतिमुच्य गता कापि न नीडे स्वे समागता ॥ ४ [*स्वयमेव च काकस्तु पालयन्नण्डकद्वयम् । तामेव शिंशपामुच्चैरध्यतिष्ठन्महीपते ॥ ५ अथैकदा निशीथे तु महासत्या समागता] । अभनक्शिशपां राजन्मूलादतिढादपि ॥ ६ वात्यया पात्यमानायाः शिंशपायास्तदा तले। चूर्णितौ काकसौ तौ गतप्राणौ बभूवतुः॥ ७ दिव्याङ्गास्ते त्रयो भूत्वा शिंशपावायसाहयः । विमानत्रयमारूढा जग्मुः श्रीपतिकेतनम् ॥ ८
शिबिरुवाचदेवर्षे केन पुण्येन प्राप्ता तैर्मुक्तिदा पुरी । आसंस्ते के त्रयः पूर्व सर्व कथय नारद ॥ ९
नारद उवाचकुरुजाङ्गलदेशीयो ब्राह्मणः श्रवणाभिधः। तस्य भार्या कुडा (ण्ठा) नाम भ्राताऽभूञ्च कुरेण्टकः अस्नातभोक्ता नित्यं स केवलो मिष्टभुग्रहः । श्रवणस्तेन दोषेण बभूव ग्रामवायसः॥ ११ कुरण्टकस्तु तदाता नास्तिकोऽभवदुल्बणः । श्रुतिस्मृतिपथोच्छेत्ता देवानां चैव निन्दकः ॥१२ तेन दोषेण स मृतो ह्यभवत्कालकुण्डली । सा कुण्ठा श्रवणस्य स्त्री बभूवोभयदोषभाक् ॥ १३ अतः सा स्थावरत्वं हि लब्ध्वाऽऽसीदुभयाश्रया । एतत्ते कथितं भूप यद्वृत्तं पूर्वजन्मनि ॥ १४ अतः परं प्रवक्ष्यामि तेषां पुण्यं यतस्त्रयः। प्रापुस्तेन पुरी रम्या काशी वैश्वेश्वरी नृप ॥ १५ ग्रामान्तरादेकदा तो प्रत्यायातौ निजालयम् । कस्यचित्पथिकस्याथ कूपे मनां पयस्विनीम् १६ अवलोक्य तदुद्धारं चक्रतुस्तेन नोदितौ । ताभ्यां गदितमाकर्ण्य कुण्डा (ण्ठा) सावित्यभाषत ते त्रयस्तेन पुण्येन मरणं प्राप्य कुर्लभम् । इन्द्रप्रस्थतटस्थायां काश्यां वैकुण्ठमारुहन् ॥ १८ इयं काशी महेशस्य पुरी यधपि भूपते । तथाऽप्यस्यां मृतो जन्तुर्वैकुण्ठे स्यात्सखा हरेः॥ १९ एतते कथितं राजकाश्या माहात्म्यमुत्तमम् । किमन्यच्छ्रोतुमिच्छा ते विद्यते तद्वदस्व मे ॥२०
शिविरुवाचमुने खया महेशस्य क्षेत्रत्रयमुदीरितम् । काशी च शिवकाञ्ची च गोकर्ण च तथा परम् ॥ २१ एकस्या महिमा प्रोक्तस्त्वया काश्या महामुने । गोकर्णशिवकाश्योश्च कथ्यतां यदि विद्यते॥२२
श्रीनारद उवाचगोकर्ण केवलं शैवं क्षेत्रं परमपावनम् । तस्मिन्मृतो नरो राजशिवः स्यानात्र संशयः॥ २३ स्थले जलेऽन्तरिक्षे च जन्तुस्तत्र वियेत चेत् । तदा कैलासशिखरे शिवः संभूय दीव्यति ॥२४ अत्र गोकर्णतीर्थे स्यान्मृतस्य न पुनर्भवः । शिवेन स समं राजन्मुक्तिं यास्यति कहिंचित् ॥२५ अस्यापि तव माहात्म्यं गोकर्णस्य महीपते । वर्णयामि यदाकणि मया ब्रह्ममुखात्प्रभो ॥ २६ प्रयागादेकगव्यूतौ गुरुतीर्थसमीपगः । मर्यादापर्वतो योऽयं दृश्यते गुणदर्शनः ॥ २७ तत्रैव कर्कटो नाम भिल्ल आसीत्सुदारुणः । तस्य भार्या जरा नाम सा जघ्ने पतिपञ्चकम् ॥२८ सा जरा विषसंयुक्तं षष्ठं कर्कटकं तदा । अकरोन्मोदकं हन्तुं तदा तेन स्वसुः श्रुतम् ॥ २५
* धनुश्विद्वान्तर्गतः पाठः क. स. च. ज. पुस्तकस्थः ।
१. 'हामपि । २ क. रण्डकः । ३ क. रण्डक।