SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ १७९ नवसप्तत्यधिकशततमोऽध्यायः ] पद्मपुराणम् । अशास्त्रीयाध्वना पाप मत्सुतं यजिघांससि । द्विमात्यधम तेन त्वमजायोनिमवाप्स्यमि ॥ १२ ततोऽहं प्रेत्य कालेन च्छागोऽभूवं द्विजोत्तम । निस्तीर्य चानेकविधा योनिसंपानयाननाः॥ जातिस्मरत्वमप्यस्ति पशुयोनिमुपेयुपः ।। १३ विप्र उवाचत्वदीयजन्मशुश्रूषाकुतहलरसोन्मुखम् । मनः सर्वान्द्विजानेतानपि नः कथयाग्विलम् ॥ १४ छाग उवाचकदाचिन्मकटोऽभूवमाहितुण्डिकशिक्षया । क्रीडद्भिर्वीक्षितो डिम्झनृत्यन्प्रतिगृहाङ्गणे ।। उदारानात्मनो दारान्विलोक्य तनयानपि । क्रियापरामुखो जातस्त्यक्तनननसंभ्रमः ॥ १६ ततो वर्तुलदण्डैश्च दुःसहेराहितुण्डिकः । मामुच्चैस्ताडयांचक्रे रुपा लोहितलोचनः ।। ततोऽहं मूर्छितोऽभूवं क्षरत्क्षतजसंततिः । अनिघ्रनन्नमुदकमगमं कालधर्मताम् ॥ ततोऽहमासञ्शुनकः परिभ्राम्यन्गृहे गृहे । कुक्षिभरिरहं मार्ग त्यक्तोच्छिष्टान्नभक्षकः ॥ १९ कदाचिदाविशं श्वा सन्नात्मवेश्ममहानसम् । वुभुक्षिनो भक्षयितुं स्थालीस्थापितमोदनम् ॥ २० जिघ्रन्भूमितलं पश्यन्दिशो दश शनैर्भयात् । शङ्कमानो जनं स्वान्त पार्ने च विलि हन्नपि ॥२१ ततः कदाचिदागत्य वीक्षितस्तनु निजैः । जायया च जरत्याऽहं ताडितो लगुडादिभिः॥२२ ततो भग्नकटीयत्रो वल शोणितमुद्मन् । निर्जगाम वहिर्गहात्कथंचिन्मूर्छयाऽऽकुलः ॥ २३ अङ्गेषु प्रतिगन्धेषु क्रिमिगर्भेपु कालतः । ततः कदाचिदायातः प्रेत्य शौण्डिकसद्मनि ॥ २४ अश्वोऽभवमहं विद्वस्ततः कालक्रमादिह । कदाचिच्चत्वरे तेन समानीतो जनाकुले ॥ २० विक्रयाय जरालीढपतयालुरदावलिः । जायया द्वारकायात्रां कर्तुमुद्यतया सकृत् ॥ २६ मौल्येनाल्पीयसा फ्रेतुं सुरंगं चेष्टमानया । जगृहेऽहं तया दानि अल्पेन वसुना जरन् ॥ २७ गन्तुं चाऽऽरभ्यत द्वित्रैः पुत्रैरारुह्य मां समम् । शनैः शनैः सरस्तीरे मनोऽहं गुरुकर्दमे ॥ २८ तत्राहं कुण्ठितग्रीवमपतं कदेमातरे । ताड्यमानो मुहुः पुत्रैलेगुडोपलपाणिभिः ।। उत्थाप्यमानो बहुधा प्राणान्मोचितवानहम् । ततो निश्चित्य मां तत्र मृतं भनोद्यमाः सुताः ३० आकृष्य मातरं दीनां प्रावृत्य निर्ययुमुहम् । ततः संप्रेत्य बहुना कालेन च्छागतां गतः ।। निस्तीर्णानेकहीनोच्चयोनिसंपानयातनः ॥ द्विज उवाचकिमनेन महायागदुःखजातेन नित्यशः । यथावदञ्जमा मद्यं सुखमात्यन्तिकं भवेत् ।। छाग उवाचआश्चर्य कथयिष्यामि पुनरन्यदापि द्विम । स्वस्थमापृच्छमानस्य नवास्ति यदि कौतुकम् ॥ ३३ अस्ति नाम्ना कुरुक्षेत्रं नगरं मोक्षदायकम् । सूर्यवंशोऽभवत्तत्र चन्द्रशमी महीपतिः ॥ ३४ सूर्योपरागसमये श्रद्धया परयाऽन्वितः । दानं स कालपुरुषं दातुं ममुपचक्रमे ॥ समाहूय द्विजन्मानं वेदवेदाङ्गपारगम् । म्नातुं पुण्योदकैः पुण्यो ययौ मार्धं पुरोधसा ॥ अथोचैः कालपुरुपो वाचमूचे हमभिव ।। २ १ क. खत.. मनापया । अ. हाछाग। १९७
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy