________________
१२५२ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेनोष्णो न शीतलो वायुर्न तमो यत्र दृश्यते । यत्र गायन्ति नृत्यन्ति क्रीडन्ति च वराः स्त्रियः ।। सुपीनस्तनभाराढ्याः कृशोदर्यः सुदन्तिकाः । नेत्रविभ्रमविक्षेपैनितम्बपरिवर्तितैः ॥ ५४ अझैः संमोहनै रम्यैर्बाहुवल्लीविचालितैः । पादविन्यासरणितैर्मधुरैर्वचनस्तवैः ॥ ५५ सौगन्ध्यसौख्यदैर्वास(वौ)र्नेत्रभ्रमरहुंकृतैः। चामरान्दोललीलामिः स्रग्भिः स्मितविलोकितैः॥ सेवां चक्रुविलासिन्यस्तत्र गत्वोदधेः सुतः। क्रीडन्तं तत्र दुग्धाब्धि संवीक्ष्य समरोत्सुकः॥५७ अथाऽऽह मणिपत्यासौ क्षीरान्धि तात हंसि माम् । द्रोणाचलौषधीव्याजादूमिभिः प्लावयस्व तम्
क्षीरसागर उवाचतं प्राप्तं शरणं पुत्र प्लावयाम्यूमिभिः कथम् । मुनीन्द्रास्तं न शंसन्ति यस्त्यजेच्छरणागतम् ॥ ५९
नारद उवाचपितृव्यवचनं श्रुत्वा स क्रोधात्संयतं गिरिम् । तलपहरणेनैव ताडयामास दैत्यराट् ॥ ६० ततो द्रोणगिरी राजन्भीतो जालंधरादृशम् । अथाऽऽजगाम रूपेण माह जालंधरं प्रति ॥ ६१
द्रोण उवाचतवाहमभवं दासो रक्ष मां शरणागतम् । रसातलं महाबाहो यास्यामि तव शासनात् ॥ यावत्वं कुरुषे राज्यं तावत्स्थास्याम्यहं प्रभो ॥
६२ नारद उवाचओषधीनां विरावेण सिद्धानां रोदनेन च । रसातलं जगामाद्रिः सिन्धुसुनोः प्रपश्यतः ॥ ६३ ततो जालंधरो वीर आजगाम महारणम् । पूर्वकल्पितमारुह्य रथस्थं केशवं ययौ ॥ रथस्थं माधवं दृष्ट्वा जहासोचैर्नदीसुतः ॥
जालंधर उवाचतावस्वं तिष्ट शकटे यावद्धन्यामरीनहम् ।।
नारद उवाचएवमुक्त्वा जघानाऽऽशु शरैस्तां देववाहिनीम् । बाणैर्विदारिता देवानाहीत्यूचुर्वृहस्पतिम् ॥६६ ततो बृहस्पतिः शीघ्रमगमत्क्षीरसागरम् । अदृष्ट्वा तं ततो द्रोणमभूचिन्तापरो नृप ॥ अथाऽऽगत्य रणं तूर्णममरान्माह गोपतिः ॥
बृहस्पतिरुवाचपलायध्वं सुराः सर्वे द्रोणाद्रिः क्षयमागतः ॥
नारद उवाचएवमुक्तवतस्तस्य गुरोश्चिच्छेद सिन्धुजः । यज्ञोपवीतं केशांश्च बाणैस्तीक्ष्णैर्हसन्सुरान् ॥ ६९ ततो दुद्राव वेगेन गुरुः प्राणभयादितः । देवाः सर्वे रणं हित्वा पलायांचक्रिरे नृप ॥ ७० एवं विद्राव्य देवान्वै जनार्दनमधावत । हृषीकेशोऽपि दैत्येशमन्वधावद्रणोत्सुकः॥ सतो युद्धमभूद्धोरं विष्णोर्जालंधरस्य च । दुर्धर्षणो बाणजालैः प्लावयामास केशवम् ॥ तान्बाणान्खण्डशः कृत्वा पूरयित्वा शरैर्महान् । वासुदेवोऽसुरं बाणैर्जालंधरमपीडयत् ॥ ७३ जालंधरो रथं त्यक्त्वा शरपीडितविग्रहः । विष्णुं विजेतुं दुद्राव संयतिस्थमथ द्रुतम् ॥ ७४
१. युद्धोपवीतं ।