________________
१३२ द्वात्रिंशदधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५०९ प्रत्यहं कुरुते स्नानं खड़ेऽस्मिन्राजसंज्ञके । [*यो नरः प्राप्नुयात्स्वर्ग ब्रह्मायैः स च पूज्यते ॥ कृते सत्येश्वरो नाम त्रेतायां भुवनेश्वरः] । राजेश्वरः समाख्यातो द्वापरे नगनन्दिनि ॥ १२९ अस्मिन्कलियुगे घोरे गुप्तीभूतोऽथ विश्वराट् । अतो वै तीर्थ संभूतं राजखङ्गेतिसंज्ञकम् ॥ १३० पितॄणां तर्पणं चात्र श्रद्धया ये प्रकुर्वते । ते नराः पुण्यकर्माणः पृथिव्यां परिकीर्तिताः ॥ १३१ ब्रह्मना बालहन्तारः स्नानं येऽत्र प्रकुर्वते । तैर्दोष रहितास्ते च गच्छन्ति शिवसंनिधौ ॥ १३२ नीलोत्सर्ग करिष्यन्ति साभ्रमत्यां नराश्च ये । तेषां तु पितरस्तृप्ता यावदाभूतसंप्लवम् ॥ १३३ इदमाख्यानकं दिव्यं राजखड्डेतिसंज्ञकम् । ये शृण्वन्ति नरा देवि न तेषां विद्यते भयम् ॥ रोगदोषा विनश्यन्ति श्रवणात्पठनात्ततः ॥
१३४ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्यकथनं
नामैत्रिशदधिकशततमोऽध्यायः ॥ १३ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३८३०९
अथ द्वात्रिंशदधिकशततमोऽध्यायः ।
श्रीपार्वत्युवाच-- साभ्रमत्यपि यान्देशानन्दिकुण्डाद्विनिःसृता । गच्छन्ती पावयामास तांस्तान्देशान्वदस्व नः ॥ चकार कानि तीर्थानि विलढ्यार्बुदपर्वतम् ॥
सूत उवाचइति सनोदितो देव्या महेशः किल विश्वराद् । उवाच वचनं तां वै पार्वती विश्वमोहिनीम्॥२
श्रीमहादेव उवाचनन्दिकुण्डात्प्रथमतस्तीर्थात्परमपावनात् । कपालमोचनं तीर्थ मुनिभिः संप्रकारितम् ॥ ३ सर्वतेजोधिकं तीर्थ पावनात्पावनं परम् । अत्र मया परित्यक्तं कपालं ब्रह्मसंज्ञकम् ॥ ४ कपालमोचनं तीर्थ मत्तो जातं हि पार्वति । पावनं सर्वभूतानां प्रकटं लोकविश्रुतम् ॥ ५ कपालकुण्डमाख्यातं तत्तीर्थ तीर्थराजकम् । यत्र देवास्तथा नागा गन्धर्वाः किंनरादयः॥ ६ निवसन्ति महात्मानस्तत्तीर्थे निर्मले शुभे । त्रैलोक्यविश्रुतं तीर्थ शानदं मुक्तिदायकम् ॥ ७ तत्र स्नात्वा शुचिर्भूत्वा कपाले मां प्रपूजयेत् । उपोष्य रजनीमेकां कृत्वा ब्राह्मणभोजनम् ॥ ८ तत्रापि वस्त्रदानेन नाऽग्निहोत्रफलं लभेत् । तस्मिंस्तीर्थे तु यः कश्चिद्दर्शनव्रतमास्थितः॥ ९ स त्यक्त्वा देहमात्मीयं शिवलोकं व्रजेद्धवम् । अस्मिंस्तीर्थे पुरा स्नानात्सौदासो ब्रह्महत्यया मोचितो विमलं ज्ञानं प्राप्तवान्वै सुरेश्वरि । भगीरथान्वये जातः सुदासाख्यो महाबलः ॥ ११ तस्य पुत्रो मित्रसहः सौदास इति विश्रुतः । वसिष्ठशापतः प्राप्तो सौदासो राक्षसी तनुम् ॥१२ साभ्रमत्यां कृतस्त्रानो विमुक्तः शापजादधात् । अत्र गङ्गा च यमुना गोदावरी सरस्वती ॥१३ नन्दितीर्थे वसन्त्येताः पवित्राः पुण्यदाः सदा । गोदानं भूमिदानं च पृथ्वीदानं तथैव च॥१४ कन्यादानं विशेषेण कर्तव्यं ज्ञानिभिर्नरैः । एतद्दानसमं प्रोक्तं साभ्रमत्यवगाहनम् ॥ १५
* धनश्चिान्तर्गतः पाठः ज. पुस्तकस्थः।
१ अ. °णपूज।