________________
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेनद्यः पावृण्मलाः सर्वा वरूज़ मशी मलम् । [*निर्यासमलिनो वृक्षाः सङ्गाणहनो मलाः] ॥ कलुषाणि चरन्त्यस्यां तेनैषा कलुषा मता । देवर्षिपितृधर्माणां निन्दका नास्तिकाः शठाः॥८२ तेषां साह्यिस्यां]वाङ्मलापूजा[त्पूता]द्वितीया तेन निर्मला।अनध्यायेषु शास्त्राणि पाठयन्ति पठन्ति च सांख्यकास्तार्किकाःश्रोतास्तेषां शब्दापशब्दजात्। मलारपूता द्वितीयायां ततोऽर्थ[वै]निर्मला च सा अग्निष्वात्ता वर्हिषद आज्यपाः सोमपास्तथा । पितृपितामहतसंचारात्मेतसंचरा ॥ ८५ प्रेतास्तु पितरः प्रोक्तास्तेषां तस्यां तु संचरः । पुत्रपौत्रैस्तु दौहित्रैः स्वधामन्त्रैस्तु पूजिताः ॥८६ श्राद्धदानमखैस्तृप्ता यान्त्यतः प्रेतसंचरा । कार्तिके च द्वितीयायां पूर्वाह्न यममचयेत् ॥ ८७ भानुजायां नरः स्नात्वा यमलोकं न पश्यति । कार्तिक शुक्लपक्षे तु द्वितीयायां तु शौनक भामिनि यमो यमुनया पूर्व भोजितः स्वगृहेऽचितः । द्वितीयायां महोत्सर्गो नारकीयाश्च तर्पिताः ॥ ८९ पापेभ्यो विप्रयुक्तास्ते मुक्ताः सर्वनिबन्धनात् । अत्रासिताश्च संतुष्टाः स्थिताः सर्वे यदृच्छया ।। तेषां महोत्सवो वृत्तो यमराष्ट्रसुखावहः । अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता ।। ९१ तस्मानिजगृहे विष न भोक्तव्यं ततो बुधैः । स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्धनम् ।। ९२ दानानि च प्रदेयानि भगिनीभ्यो विधानतः।स्वर्णालंकारवस्त्राणि पूजासत्कारभामिनि पूर्वकम्] भोक्तव्यं सहजायाश्च भगिन्या हस्ततः परम् । सर्वासुवैिस्तुभगिनीहस्ताद्भोक्तव्यं बलवर्धनम्॥ ऊर्जे शुक्ल द्वितीयायां पूजितस्तर्पितो यमः । महिषासनमारूढो दण्डमुद्गरभृत्मभुः॥ ९५ वेष्टितः किंकरर्जुष्टेस्तस्मै यम्यात्मने नमः(?) । यैर्भगिन्यः सुवासिन्यो वस्त्रदानादितोषिताः॥९६ न तेषां वत्सरं यावत्कलहो न रिपोर्भयम् । धन्यं यशस्यमायुष्यं धर्मकामार्थसाधनम् ॥ व्याख्यातं सकलं पुत्र(सत्ये) सरहस्यं मयाऽनघ(घे) ॥ यस्यां तिथौ यमुनया यमराजदेवः संभोजितः प्रतितिथौ(पितृपतिः)स्वसृसौहृदेन । तस्यां स्वसुः करतलादिह यो भुनक्ति प्रामोति वित्तशुभसंपदमुत्तमां सः ।। इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये यमद्वितीयामाहात्म्यं नाम चविंशत्य.
धिकशततमोऽध्यायः ॥ १२४ ॥ (३५) आदितः श्लोकानां समथ्यङ्काः-३७८०४
अथ पञ्चविंशत्यधिकशततमोऽध्यायः ।
ईश्वर उवाचप्रबोधिन्याश्च माहात्म्यं पापन्नं पुण्यवर्धनम् । मुक्तिदं तत्त्वबुद्धीनां शृणुष्व सुरसत्तम ॥ १ ताबद्दति सेनानीगङ्गा भागीरथी क्षितौ । यावत्राऽऽयाति पापघ्नी कार्तिके हरिबोधिनी ॥ २ तावद्गन्ति तीर्थानि आसमुद्रसरांसि च । यावत्प्रबोधिनी विष्णोस्तिथिर्नाऽऽयाति कार्तिके।।३ अश्वमेधसहस्राणि(णां) राजसूयशतानि(तस्य) च । एकेनैवोपवासेन प्रबोधिन्याः फलं लभेत् ॥ दुर्लभं च दुष्पाप्यं त्रैलोक्ये मचराचरे । तदपि प्रार्थितं विप्र ददाति प्रतिबोधिनी ॥ ५ ..
वर्य संततिं ज्ञानं राज्यं च सुखसंपदः । ददात्युपोषिता विप्र हेलया हरिबोधिनी ॥ ६ ॥ मेरुमन्दरतुल्यानि पापान्युपार्जिनानि च । एकेनैवोपवासेन दहते हरिबोधिनी ॥
* इदन .. २... * पुस्क रथम ।
& wa