________________
१२४२
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेतवाऽऽत्मजो विक्रमेण त्रैलोक्यं भोक्ष्यते ध्रुवम् । जम्बुद्वीपे महापीठं योगिनीगणसेवितम् ॥१६ आप्लावितं त्वयेदानीं मुश्च जालंधरालयम् । तत्र राज्यं प्रयच्छास्मै तनयाय महार्णव ॥ अजेयश्चाप्यबद्धश्च तत्रस्थोऽयं भविष्यति ॥
नारद उवाचएवमुक्तोऽर्णवः प्रीत्या भार्गवेणीथ लीलया । अपमृप्य सुतप्रीत्यै जले स्थलमदर्शयत ॥ १८ शतयोजनविस्तीर्णमायतं च शतत्रयम् । देशं जालंधरं पुण्यं तस्य नाम्नैव विश्रुतम् ॥ दैत्यवर्य समाहूय मयं प्रोवाच सागरः॥ . समुद्र उवाचपुरं जालंधरे पीठे कुरु जालंधराय वै ॥
नारद उवाचअम्भोधिनैवमुक्तस्तु चक्रे रत्नमयं पुरम् । प्राकारगोपुरद्वारं सोपानगृहभूमिकम् ॥ २१ यत्रेन्द्रनीलसंबद्धप्रासादतलसंस्थिताः । मेनिरे जलदोद्योगं ताण्डवस्थाः शिखण्डिनः॥ २२ यत्र प्रवालमाणिक्यभवनोत्था मरीचयः । सेव्यन्ते शकुनैश्चतरुचिराङ्कुरशङ्कया ॥ २३ यत्र काश्चनहर्येषु त्विषो वह्निषु कातराः। विलोक्य प्रपलायन्ते दावशङ्काः शिखण्डिनः ॥२४ यत्र स्फटिकशालोत्थप्रभासंमिश्रिता दिशः । विभान्ति मन्दरोद्धान्तसफेनार्णवसंनिभाः ॥ २५ यत्र मोहं(हः) स(सु)हर्येषु विधाता(त्रा)लोकसंस्थितः।चक्रिरे ललनाः पूर्णसांध्यचन्द्रोपमाननाः यत्रेन्द्रनीपकादम्बाः पवनोद्यानमोदिताः । चित्तं विशन्तो नारीणां चक्रिरे मोहनज्वरम् ॥ २७ यत्र लेख्यागतं नृणां विलोक्य सुरतं जनः । संयाति द्विगुणं येन निजकान्तारतोद्यमम् ।। २८ यत्र वातायनोद्भूतधूपधूमस्य लेखया । नमो बभूव तद्गङ्गाकालिन्दीसंगमोपमम् ॥ २९ यत्रानेकगृहोद्भुतप्रभया सकलं नभः । विभातीन्द्रायुधाकीर्ण(र्णः) शरन्मेघ इवोन्नतः(?) ॥ ३० यत्रातिसंभ्रमश्रान्ता सूर्यवाहाः प्रपीडिताः। विश्राम यान्ति मध्याह्ने प्रासादशिरसि स्थिताः ३१ यत्र कुत्र च हर्येषु विभ्रत्यो मालतीस्रजः । रात्रौ संभूतनक्षत्रा इव रेजुर्वराङ्गनाः॥ ३२ यत्र हाटकहिन्दोलशङ्खलाकर्षणोद्भवम् । चकार सुन्दरीवर्गः स्फुटं मेरुभुवो भुवः ॥ साकं सरिद्भिः पुत्रस्योशनसा सह सागरः । तत्राभिषेकमकरोद्वादिनिजगजितैः ॥ ३४
याः स्कन्दस्य जगाद तारकजये देवः स्वयंभूः स्वयं ___ स्वःसाम्राज्यमहोत्सवेऽपि च शचीकान्तस्य वाचस्पतिः । ताभिश्चित्रविरिश्चिवक्त्रसरसीहंसीभिराशास्महे
___ वा(मादयद्वा)णीभिर्वसुधाविवाहसमये मत्रोत्सवैर्मङ्गलम् ॥ महापद्मसहस्रं तु सेन्यमात्मोदरोद्भवम् । जालंधराय पुत्राय ददी भीमं महोदधिः ॥ ३६ जालंधराय शुक्रोऽपि प्रीत्या विद्या निजां ददौ । मृतसंजीवनीं नाम्ना मायां रुद्रविमोहिनीम् ३७ शस्त्रास्त्रविद्या अन्याश्च विधिना खब्धिसूनवे । यदन्यत्सकलं तस्मै व्याख्यातं कविना तदा॥३८ ततो जालंधरं पुत्रमभिषिच्यार्णवा ययो । स्वस्थानं दिव्यदेहेन नदीभिः परिवारितः ॥ ३९ दृष्ट्वा जालंधरो दिव्यपुरं गोपुरमण्डितम् । व्यचरत्सह शुक्रेण द्विजसंधैः समर्चितः॥ ४० एतस्मिन्नन्तरे दैत्याः पातालस्था महाबलाः । प्राप्ता जालंधरं सर्वे कालनेमिपुरोगमाः॥ ४१
१ झ. यश्च त त्रस्थोऽयं मत्प्रमादाद्भवि' ।
।
३३