________________
७५ पञ्चसप्ततितमोऽध्यायः ] पद्मपुराणम् । शृणु देवि प्रवक्ष्यामि माहात्म्यं केशवस्य तु । ये शृण्वन्ति नरश्रेष्ठास्ते पुण्याः पुण्यरूपिणः॥१८ इति श्रीमहापुराणे पान उत्तरखण्डे पार्वतीमहादेवसंवादे सहस्रनाममहिमा नाम त्रिसप्ततितमोऽध्यायः ॥ ३ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३५७९१
भथ चतुःसप्ततितमोऽध्यायः ।
महादेव उवाचॐ रामरक्षास्तोत्रमत्रस्य विश्वामित्र ऋषिः । श्रीरामो देवता । अनुष्टुप्छन्दः। विष्णुप्रीत्यर्थे जपे विनियोगः॥ अतसीपुष्पसंकाशं पीतवाससमच्युतम् । ध्यात्वा वै पुण्डरीकाक्षं श्रीरामं विष्णुमव्ययम् ॥ २ पातु वो हृदयं रामः श्रीकण्ठः कण्ठमेव च । नाभिं पातु मखत्राता कटिं मे विश्वरक्षकः ॥ ३ करौ पातु दाशरथिः पादौ मे विश्वसूत्रधृक् । चक्षुषी पातु वै देवः सीतापतिरनुत्तमः ॥ ४ शिखां मे पातु विश्वात्मा को मे पातु कामदः । पार्श्वयोस्तु सुरत्राता कालकोटिदुरासदः॥५ अनन्तः सर्वदा पातु शरीरं विश्वनायकः । जिहां मे पातु पापघ्नो लोकशिक्षाप्रवर्तकः ॥ ६ राघवः पातु मे दन्तान्केशान्रक्षतु केशवः । सक्थिनी पातु मे दत्तविजयो नाम विश्वसृक् ॥ ७ एतां रामबलोपेतां रक्षां यो वै पुमान्पठेत् । स चिरायुः सुखी विद्वाल्लभते दिव्यसंपदम् ॥ ८ रक्षां करोति भूतेभ्यः सदा रक्षतु वैष्णवी । रामेति रामभद्रेति रामचन्द्रेति यः पठेत् ॥ ९ विमुक्तो हि नरः पापान्मुक्तिं प्राप्नोति शाश्वतीम् । वसिष्ठेन इदं प्रोक्तं गुरवे विष्णुरूपिणे॥१० ततो मे ब्रह्मणा प्रोक्तं मयोक्तं नारदं प्रति । नारदेन तु भूलॊके प्रापितं स्वजनैः सह ॥ ११ सुप्ता वाऽथ गृहे वाऽपि मार्गे गच्छन्त एव वा । ये पठन्ति नरश्रेष्ठास्ते नराः पुण्यभागिनः १२ ___इति श्रीमहापुराणे पाद्म उत्तरखण्डे पार्वतीमहादेवसंवादे रामरक्षास्तोत्रं नाम चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥
___ आदितः श्लोकानां समष्ट्यङ्काः-३५८०३
अथ पञ्चसप्ततितमोऽध्यायः ।
महादेव उवाच शृणु देवि प्रवक्ष्यामि धर्ममाहात्म्यमुत्तमम् । यच्छ्रत्वा न पुनर्जन्म जायते भुवि कर्दिचित् ॥ १ धमोदर्थं च कामं च मोक्षं च त्रितयं लभेत् । तस्माद्धर्म समीहेत विद्वान्स बहुधा स्मृतः ॥ २ तपसा चैव दानेन व्रतेन नियमेन च । तपसा प्राप्यते स्वर्गः सात्विकेन तथैव च ॥ ३ इहाऽऽयातो लभेद्राज्यं क्रोधलोभविवर्जितः । जन्मान्तरेण मुक्तिः स्यात्पदं विन्दति वैष्णवम् ४ तपसा राजसेनेह राजसश्चैव जायते । तप्त्वा तामसभावेन क्रूरकर्माऽतिनिठुरः॥
१ ड त्रस्य । २ अ. स्य महावि । ३ ङ. °समुनिप्रियम् । ४ क. ख. च. ज. झ. ञ. श्वरूपधृ। ५ म. 'ति पा स्मरेत् । ६ च. च लभते पुमान् । त । ७ क. ख. च. ज झ. अ. 'द्वान्यः स बुधः स्मृ । ८ इ. म. र्मा हि नि ।