________________
१२४० महामुनिश्रीव्यासप्रणीत
[६ उत्तरखण्डेअतीव नर्तनं चक्रे सुन्दरं देवदुर्लभम् । ईश्वरस्तोषमापनो वासवं वाक्यमब्रवीत् ॥ ३०
शंकर उवाचप्रसन्नोऽहं सुरश्रेष्ठ जातस्ते प्रियतां वरः॥
नारद उवाचइत्युक्तवति देवेशे स्वबाहुबलगर्वितः । प्रत्युवाच हरं वाक्यं सङ्ग्रामः संवृतो मया ॥ ३२ यत्र त्वत्सदृशो योद्धा तयुद्धं देहि मे प्रभो। इत्युक्त्वा निर्गतो जिष्णुर्लब्ध्वा शंभोर्वरं प्रभोः । तस्मिन्गते तदा शके गिरिशो वाक्यमब्रवीत् ।।
शंकर उवाचगणा मे श्रूयतां वाक्यं देवराजोऽतिगर्वितः ।।
नारद उवाचइत्युक्त्वा क्रोधसंयुक्तो बभूव च ततो हरः। आविरासीत्ततः क्रोधो मूर्तिमान्पुरतः स्थितः॥ घनान्धकारसदृशो मृडं क्रोधस्ततोऽब्रवीत् ॥
। क्रोध उवाचदेहि मे त्वं हि सदृशं किं करोमि तव प्रभो ।।
नारद उवाचउमापतिस्तदोवाच गच्छ त्वं वासवं जय । स्वर्गसिन्धुं समासाद्य सागरस्य च वीर्यवान् ॥ ३७ इत्युक्तोऽन्तर्दधे क्रोधो गणास्ते विस्मयं ययुः । ईशानकल्पे जाते तु कामेनार्णवसंगमे ॥ ३८ नदी सिन्धुस्तदा मत्ता स्वयौवनभरोष्मणा। तां दृष्ट्वा सिन्धुराजश्व जलकल्लोलवानभूत् ।। ३९ तदा बभूव राजेन्द्र गङ्गासागरसंगमः । महानदी तदा प्राप्य रेमे चाऽऽत्मबलेन च ॥ ४० अत्रान्तरे समुद्रस्य बभूव सुमदस्ततः । सूनुस्तस्यां महानद्यां समुद्रादभवद्भली ॥ ४१ महार्णवतनूजेन जातमात्रेण पार्थिव । रुदतोत्कम्पिता पृथ्वी त्रिलोकी नादिताऽभवत् ॥ ४२ समाधिबद्धमुद्रां च संतत्याज चतुर्मुखः। अत्रान्तरे तु संत्रस्तां तां संवीक्ष्य जगत्रयीम् ॥ ४३ : धाता सुरेन्द्रवाक्येन प्रजगाम महार्णवम् । आश्चर्यमिति संचिन्त्य हंसारूढो जवाद्ययौ ॥ ४४ ब्रह्माणमागतं वीक्ष्य सपर्या विदधेऽर्णवः । तमुवाच ततो ब्रह्मा किं गजेसि वृथाऽम्बुधे ॥ ४५
समुद्र उवाचनाहं गर्जामि देवेश मत्सुतो बलवान्प्रभो । शिशोर्वै कुरु रक्षा च दुर्लभं तव दर्शनम् ॥ ४६ संदृश्यतां च तनयो भार्या पाहातिशोभनाम् । ययौ सा भर्तुरादेशात्सपुत्रा ब्रह्मणोऽन्तिक॥४७
उत्सङ्गदेशे चतुराननस्य निधाय पुत्रं चरणौ ननाम । तदा समुद्रात्मजमद्भुतं तं दृष्ट्वा विधातुः किल विस्मयोऽभूत ॥ गृहीतकूर्चस्य शिशोः करं च यदा विरचिर्न शशाक मोचितुम् ।
तदा समुद्रः प्रहसन्मयातः कूर्च प्रगृह्याभकरं व्यमोचयत् ॥ तादृशं तस्य बालस्य दृष्ट्वा विक्रममात्मभूः । प्रीत्या जालंधरेत्याह नाना जालंधरोऽभवत् ॥५० । वरं ददावथो तस्य प्रणयने प्रजापतिः । अयं जालंधरो देवैरजेयश्च भविष्यति ॥ ५१
१ ख. च. ज. झ. नतः । २ , सुभटः सुतः ।