________________
७२ द्विसप्ततितमोऽध्यायः ] पद्मपुराणम् ।
१४०१ साक्षात्कुशलवच्छद्मद्रावितो ह्यपराजितः । कोशलेन्द्रो वीरबाहुः सत्यार्थत्यक्तसोदरः॥ २३७ शरसंधाननिभृतधरणीमण्डलो जयः । ब्रह्मादिकामसांनिध्यसनाथीकृतदैवतः ॥ २३८ ब्रह्मलोकाप्तचाण्डालाबशेषप्राणिसार्थकः । स्वर्नीतगर्दभश्वादिश्चिरायोध्यावनैककृत् ॥ २३९ रामो दितीयौमित्रिलक्ष्मणः प्रहतेन्द्रजित् । विष्णुभक्तः सरामाधिपादुकाराज्यनितिः २४० भरतोऽसह्यगन्धर्वकोटिनो लवणान्तकः । शत्रुघ्नो वैद्यराडायुर्वेदगर्भीषधीपतिः ॥ २४१ नित्यामृतकरो धन्वन्तरिय॑ज्ञो जगद्धरः। सूर्यारिघ्नः सुराजीवो दक्षिणेशो द्विजमियः॥ २४२ छिनमूर्धापदेशा(न्मुक्ता)कः शेषाङ्गस्थापितामरः। विश्वाशेषक(कृ)द्रास्त्र(हु)शिरश्छेदा(ताs). क्षताकृतिः॥
२४३ वाजपेयादिनामाऽभिदधर्षपगयणः७०० । श्वेतद्वीपपतिः सांख्यप्रणेता सर्वसिद्धिराट् ॥ २४४ विश्वप्रकाशितज्ञानयोगमोहतमिस्रहा। [+देवहू यामजः सिद्धः कपिलः कर्दमात्मजः ॥] २४५ योगस्वामी ध्यानभङ्गसगरात्मजभस्मकृत् । धर्मो वृषेन्द्रः सुरभीपतिः शुद्धात्मभावितः ॥ २४६ शंभुस्त्रिपुरदाहैकस्थैर्यविश्वरथोद्वहः । भक्तशंभुजितो दैत्यामृतवापीसमस्तपः ॥ २४७ महाप्रलयविश्वैकद्विती(निल)योऽखिलनागराद। शेषदेवः सहस्राक्षः सहस्रास्यशिरोभुजः॥२४८ फणामणिकणाकारयोजिताच्छाम्बुदक्षितिः । कालाग्निरुद्रजनको मुशलास्त्रो हलायुधः ॥ २४९ नीलाम्बरो वारुणीशो मनोवाकायदोषहा । असंतोषदृष्टिमात्रपातितेकदशाननः ॥ २५० बिलसंयमनो घोरो रौहिणेयः प्रलम्बहा । मुष्टिकम्नो द्विविदहा कालिन्दीकर्षणो बलः ॥ २५१ रेवतीरमणः पूर्वभक्तिखेदाच्युताग्रजः । देवकीवसुदेवाहकश्यपादितिनन्दनः ॥ २५२ वार्ष्णेयः सात्वतां श्रेष्ठः शौरिर्यदुकुलेश्वरः । नराकृतिः परं ब्रह्म सव्यसाचिवरमदः ॥ २५३ ब्रह्मादिकाम्यलालित्यजगदाश्चर्यशेशवः । पृतनान्नः शकटभिद्यमलार्जुनभञ्जकः॥ २५४ वातासुरारिः केशिनो धेनुकारिगवीश्वरः। दामोदरो गोपदेवो यशोदानन्ददायकः ॥ २५५ कालीयमर्दनः सर्वगोपगोपीजनप्रियः। लीलागोवर्धनधरो गोविन्दो गोकुलोत्सवः॥ २५६ अरिष्टमथनः कामोन्मत्तगोपीविमुक्तिदः। सद्यःकुवलयापीडघाती चाणूरमर्दनः ॥ २५७ कसारिरुग्रसेनादिराज्यव्यापारितामरः । सुधर्माङ्कितभूलोको जरासंधबलान्तकः॥ २५८ त्यक्तभनजरासंधो भीमसेनयशःप्रदः । सांदीपनिमृतापत्यदाता कालान्तकादिजित् ॥ २५९ समस्तनारकत्राता सर्वभूपतिकोटिजित । रुक्मिणीरमणो रुक्मिशासनो नरकान्तकः ॥ २६० समस्तसुन्दरीकान्तो मुरारिर्गरुडध्वजः । एकाकिजितरुद्रार्कमरुदायखिलेश्वरः॥ देवेन्द्रदर्पहा कल्पद्रुमालंकृतभतलः। बाणबाहुसहस्रच्छिन्नन्द्यादिगणकोटिजित् ॥ २६२ लालाजितमहादेवो महादेवेकपूजितः । इन्द्रार्थार्जुननिर्भङ्गजयदः पाण्डवैकधृक् ॥ २६३ काशिराजशिरश्छेत्ता रुद्रशक्त्यैकमर्दनः । विश्वेश्वरप्रसादाढ्यः काशिराजसुतार्दनः ॥ २६४ शुभुपतिज्ञाविध्वंसी काशीनिर्दग्धनायकः८००। काशीशगणकोटिनो लोकशिक्षाद्विजार्चकः२६५ शिवतीव्रतपोवश्यः पुराशिववरप्रदः। शंकरैकप्रतिष्ठाक्स्वांशशंकरपूजकः ॥ २६६ शिवकन्यावतपतिः कृष्णा(प्ण)रूपशिवारिहा । महालक्ष्मीवपुगौंरीत्राता वैदलत्रहा ॥ २६७
+ इदमधु क. स. च. ज. अ. पुस्तकस्थम् । १क. ज. लोदयः । २ज, क्षजाकृ'। झ. 'वादिद्दा । म. वादिहा ।