________________
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेपावत्युवाचभगवंस्त्वं परो देवः सर्वज्ञः सर्वपूजितः । त्वल्लिङ्गमचितं देवैर्ब्रह्मसूर्यादिकैरपि ।। ८५ लभतेऽभिमतां सिद्धिं त्वामभ्यर्च्य वरप्रद । त्वं जन्ममृत्युरहितः स्वयंभूः सर्वशक्तिमान् ॥ ८६ सदा ध्यायसि किं स्वामिन्दिग्वासा मदनान्तकः । तपश्चरसि कस्मात्त्वं जटिलो भस्मधूसरः८७ किंवा जपसि देवेश परं कौतृहलं हि मे । अनुग्राद्या 'प्रिया तेऽस्मि तत्त्वं कथय सुव्रत ॥ ८८
महादेव उवाचनेदं कस्यापि कथितं गोपनीयमिदं मम । किंतु वक्ष्यामि ते भद्रे त्वं भक्ता सुप्रियाऽसि मे ॥८९ पुरा सत्ययुगे दवि विशद्धमतयोऽखिलाः । जंपन्ति विष्णुमेवेकं ज्ञात्वा सर्वेश्वरेश्वरम् ॥ ९० प्रयान्ति परमामृद्धिमेहिकामुप्मिकी प्रिये । यां न प्राप्ताः सुराः सर्वे ऋषयः क्लेशसंयुताः ॥ ९१ ते तां गनिं प्रपद्यन्ते ये नामकृतनिश्चयाः । मन्मुखादपि संश्रुत्य देवा विष्णुबहिर्मुखाः ॥ ९२ वेदैः पुराणः सिद्धान्तभिन्नविभ्रान्तचेतसः। निश्चयं नाधिगच्छन्ति किं तत्वं किं परं पदम् ॥ तुलापुरुपदानाद्यैरश्वमेधादिभिमखः । वाराणसीप्रयागादितीर्थस्नानादिभिः प्रिये ॥ ९४ गयाश्राद्धादिभिः पित्र्यैर्वेदपाठादिभिर्जपैः । तपोभिरुनियभैर्यमैर्भूतदयादिभिः ॥ ९५ गुरुशुश्रवणः सत्यधर्मवर्णाश्रमान्वितैः । ज्ञानध्यानादिभिः सम्यक्वरितैर्जन्मकाटिभिः॥ ९६ न यान्ति तत्परं श्रेयो विष्णुं सर्वेश्वरेश्वरम् । सर्वभावः समाश्रित्य पुराणपुरुषोत्तमम् ॥ ९७ अनन्यगतयो मैया भोगिनोऽपि परंतपे । ज्ञानवैराग्यरहिता ब्रह्मचर्यादिवर्जिताः ॥ ९८ सर्वधर्मोज्झिता विष्णोनाममात्रैकल्पिनः । सुखेन यां गतिं यान्ति न तां सर्वेऽपि धार्मिकाः ।। स्मर्तव्यः सततं विष्णुर्विम्मर्तव्यो न जातुचित् । सर्वे विधिनिषेधाः स्युरेतस्यैव हि किंकराः१०० किं तु ब्रह्मादया दवा ऋषयश्च निरंहसः । निर्भयं विष्णुनाम्ना वै यथष्टं पदमागताः ॥ १०१ अलव्ध्या चाऽऽत्मनः पूजां सम्यगाराधितो हरिः।मयाऽस्मादपि च श्रेष्ठा वाञ्छिताऽहंकृतात्मना ततः साक्षा जगन्नाथः प्रसन्नो भक्तवत्सलः। अंशांशेनाऽऽत्मनेवतान्पूजयामास केशवः ॥ १०३ देवान्वितृन्द्रिजान्हव्यकव्याः करुणामयः । ततः प्रभृति पूज्यन्ते त्रैलोक्ये सचराचरे ॥ १०४ ब्रह्मादयः सुगः सर्वे प्रसादाच्छाङ्गधन्वनः । मां चोवाच यथा मत्तः पूज्यः श्रेष्ठो भविष्यसि ॥ . त्वामाराध्य तथा शंभो ग्रहीप्यामि वरं सदा । द्वापरादौ युगे भूत्वा कलया मानुपादिषु १०६ स्वागमैः कल्पितैस्त्वं च जनान्मद्विमुखान्कुरु । मां च गोपय येन स्यात्सृष्टिरेषोत्तरोत्तरा १०७ ततस्तं प्रणिपत्याहमवोचं परमेश्वरम् । ब्रह्महत्यासहस्रस्य पापं शाम्येत्कथंचन ॥ १०८ न पुनस्तदविज्ञानं कल्पकोटिशनैरपि । तस्मान्मया कृता स्पर्धा पवित्रः स्यां कथं हरे ॥ १०९ तन्मे कथय गोविन्द प्रायश्चित्तं यदीच्छसि । ततः प्रसन्नो भगवानवोचत्तत्त्वमात्मनः ॥ ११० येनाहमधिकस्तस्मादभवं नगनन्दिनि । तमेव तपसा नित्यं भजामि स्तौमि चिन्तये ॥ मेनाद्वितीयमहिमा जगत्पूज्योऽस्मि पार्वति ।।
पावत्युवाचनन्मे कथय देवेश यथाऽहमपि शंकर । सर्वेश्वरी निरुपमा तव स्यां सदृशी प्रभो ॥ ११२
महादेव उवाचमाधु साधु त्वया पृष्टं विष्णार्भगवतः प्रिये। नाम्नां सहस्रं वक्ष्यामि मुख्यं त्रैलोक्यमुक्तिदम् ११३
१.स.च.ज.एम. पदा।२ क.ख. च. ज. झ. अ. यजन्ति।
चमन्याः मवषां गतिमीश्वरम् । ज्ञा।