SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ २३६२ महामुनिश्रीव्यासप्रणीतं [६ उत्तरखण्डे-- पलिदानवः पूर्वमासीत्रेतायुगे नृप । पूजयंश्चैव मां नित्यं मद्भक्तो मत्परायणः ॥ १२ यज्ञैस्तु विधिवदैत्यो यजते मां सनातनम् । भक्त्या च परया राजन्यज्ञकृव्रतकृत्तथा ॥ १३ परं विचार्य बहुधा मघोना चैव सूक्तिभिः । गुरुणा दैवतैः सार्ध बहुधा पूजितोऽप्यहम् ॥ १४ ततो वामनरूपेण अवतारे च पञ्चमे । अत्युग्ररूपेण तदा सर्वब्रह्माण्डरूपिणा ॥ १५ बाक्छलेन जितो दाता सत्यमाश्रित्य संस्थितः। शुक्रस्तं वारयामास यन्नारायण इत्यहम् ॥१६ याचिता वसुधा राजन्सार्धपदत्रया मया । संकल्पोदकमात्रे तु करे तेनैव चापिते ॥ १७ रूपमीग्विधं राजस्तदा शृणु मया कृतम् । भूर्लोके चरणौ न्यस्य भुपर्लोके तु जानुनी ॥ १८ स्वोंके च कटिं न्यस्य महर्लोके तथोदरम् । जनलोके च हृदयं तपोलोके तु कण्ठकम् ॥ १९ सत्यलोके मुखं स्थाप्य मस्तकं च तदूर्ध्वकम् । चन्द्रसूर्यग्रहाश्चैव नक्षत्राणि तथैव च ॥ २० देवाः सेन्द्राश्च नागाश्च यक्षगन्धर्वकिंनराः । स्तुवन्तो वे(अस्तुवन्वे)इसंभूतैः सूक्तैश्च विविधैस्तथा - (दा)॥ करे गृहीत्वा च बलिं त्रिपदैः पूरिता मही । अर्ध च तस्य पृष्ठे च पदं न्यस्तं मया तदा ॥ २२ गतो रसातलं राजन्दानवो मम पूजकः । क्षिप्तोऽधो दानवश्चैव किमकु (वि) ततः परम् ।। २३ विनयेमाऽऽनतोऽसौ वै सुप्रसन्नो जनार्दनः। आषाढशुक्लपक्षे तु कामिका(शयनी)हरिवासरे २४ तस्यामेका च मूर्तिर्मे वलिमाश्रित्य तिष्ठति । द्वितीया शेपपृष्ठे वै क्षीरसागरमध्यतः ॥ २५ स्वपित्येव महाराज यावदागामिकातिकी । तावद्भवेत्सु धर्मात्मा सर्वधर्मो तमोत्तमम् ॥ २६ व्रतं च कुरुते मर्त्यः स याति परमां गतिम् । एतस्मात्कारणाद्राजन्कर्तव्या च प्रयत्नतः ॥ २७ नातः परतरा काचित्पवित्रा पापनाशिनी । यस्यां स्वपिति देवेशः शङ्खचक्रगदाधरः ॥ २८ तस्यां च पूजयेदेवं शङ्खचक्रगदाधरम् । रात्री जागरणं कृत्वा भवत्या चैव विशेषतः॥ २९ तस्य पुण्यस्य संख्यां न कर्तुं शक्तश्चतुर्मुखः । एवं यः कुरुते राजन्नेकादश्या व्रतोत्तमम् ॥ ३० सर्वपापहरं चैव भुक्तिमुक्तिप्रदायकम् । स च लोके मम सदा श्वपचोऽपि प्रियंकरः॥ ३१ दीपदानेन पालाशपत्रे भुक्त्या व्रतेन च । चातुर्मास्यं नयन्तीह ते नरा मम वल्लभाः॥ ३२ चातुर्मास्ये हरौ सुप्ते भूमिशायी भवेन्नरः । श्रावणे वर्जयेच्छाकं दधि भाद्रपदे तथा ॥ ३३ दुग्धमाश्वयुजि(जे) त्याज्यं कार्तिके द्विदलं त्यजेत् । अथवा ब्रह्मचर्यस्थः स याति परमां गतिम् एकादश्या व्रतेनैव पुमान्षापैविमुच्यते । कर्तव्या सर्वदा राजन्विस्मर्तव्या न कहिचित् ॥ ३५ शयनीबोधिनीमध्ये या कृष्णैकादशी भवेत् । सैवोपोष्या गृहस्थस्य नान्या कृष्णा कदाचन३६ शृणुयाच्चैत्र भो राजन्कयां पापहरां पराम् । अश्वमेधस्य यज्ञस्य फलं पामोति मानवः ॥ ३७ । इति श्रीमहापुगणे पाद्म उत्तरखण्ड उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्टिरसंवाद आषाढशुक्लशयन्येकाद शीमाहात्म्यकथनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥५॥ आदितः श्लोकानां समष्ट्यङ्काः-३४६७९ अय षट्पञ्चाशत्तमोऽध्यायः । युधिष्ठिर उवाचश्रावणस्यासिते पक्षे किंनाम्न्येकादशी भवेत् । तन्मे कथय गोविन्द वासुदेव नमोऽस्तु ते ॥ १ १ हु. यज्ञे तु वि । २ च. व्रतयुक्तो ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy