________________
[६ उत्तरखण्हे
महामुनिश्रीव्यासपणीत___भथ पञ्चाशत्तमोऽध्यायः।
युधिष्ठिर उवाचवैशाखस्यासिते पक्षे किंनाम्न्येकादशी भवेत् । महिमानं कथय मे वासुदेव नमोऽस्तु ते ॥ १
कृष्ण उवाचसौभाग्यदायिनी राजनिह लोके परत्र च । वैशाखकृष्णपक्षे तु नाम्ना चैव वरूथिनी ॥ २ वरूथिन्या व्रतेनैव सौख्यं भवति सर्वदा । पापहानिश्च भवति सौभाग्यप्राप्तिरेव च ॥ ३ दुर्भगा या करोत्येतां सा स्त्री सौभाग्यमामुयात् । लोकानां चैव सर्वेषां भुक्तिमुक्तिमदायिनी ४ सर्वपापहरा नूणां गर्भवासनिकन्दनी । वरूथिन्या व्रतेनैव मांधाता स्वर्गतिं गतः ॥ ५ धुन्धुमारादयश्चान्ये राजानो बहवस्तथा । ब्रह्मकपालनिर्मुक्तो बभूव भगवान्भवः ॥ दश वर्षसहस्राणि तपस्तप्यति यो नरः । तत्तुल्यं फलमामोति वरूथिन्या व्रतान्नरः॥ श्रद्धावान्यस्तु कुरुते वरूथिन्या व्रतं नरः । वाञ्छितं लभते सोऽपि इह लोके परत्र च ॥ ८ पवित्रा पावनी ोपा महापातकनाशिनी । भुक्तिमुक्तिप्रदा चैव कर्तृणां नृपसत्तम ॥ ९ । अश्वदानानृपश्रेष्ठ गजदानं विशिष्यते । गजदानाद्भुमिदानं तिलदानं ततोऽधिकम् ॥ १० [*तिलदानात्स्वर्णदानमन्नदानं ततोऽधिकम् । अन्नदानात्परं दानं न भूतं न भविष्यति ॥११ । पितृदेवमनुष्याणां तृप्तिरन्नेन जायते । तत्समं कविभिः प्रोक्तं कन्यादानं नृपोत्तम ॥ १२ धेनुदानं च तत्तुल्यमित्याह भगवान्स्वयम् । प्रोक्तेभ्यः सर्वदानेभ्यो विद्यादानं विशिष्यते॥१३ तत्फलं समवामोनि नरः कृत्वा वरूथिनीम् । कन्यावित्तेन जीवन्ति ये नराः पापमोहिताः १४ पुण्यक्षयात्ते गच्छन्ति निरयं यातनामयम् । तस्मात्सर्वप्रयत्नेन न ग्राह्य कन्यकाधनम् ॥ १५ कन्यां पुण्येन यो दद्याद्यथाशक्ति स्वलंकृताम् । तत्पुण्यसंख्यां नृपते(गदितुं) चित्रगुप्तो न शक्नुयात् तत्तुल्यं फलमामोति नरः कृत्वा वरूथिनीम् । कांस्यं मांसं मसूरांश्च चणकान्कोद्रवांस्तथा ॥१७ शाकं मधु परान्नं च पुनर्मोजनमैथुने । वैष्णवो व्रतकर्ता च दशम्यां दश वर्जयेत् ॥ १८ द्यूतक्रीडां च निद्रां च ताम्बूलं दन्तधावनम् । परापवादपैशुन्ये स्तेयं हिंसां तथा रतिम् ॥ १९ कोथं चानृतवाक्यानि ह्येकादश्यां विवर्जयेत् । कांस्यं मांसं सुरां क्षौद्रं तैलं पतितभाषणम् ॥२० व्यायामं च प्रवासं च पुनर्भोजनमैथुने । षष्टिषष्टि(?) मसूरान्नं द्वादश्यां परिवर्जयेत् ॥ २१ अनेन विधिना राजन्विहिता वै वरूथिनी । रात्री जागरणं कृत्वा पूजित्वा मधुसदनम् ॥ २२ सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम् । तस्मात्सर्वप्रयत्नेन कर्तव्या पापभीरुभिः ॥ २३ क्षपारितनयादीतो नरः कुर्याद्वरूथिनीम् । पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् ॥ सर्वपापविनिमुक्तो विष्णुलोके महीयते ॥ इति श्रीमहापुराणे पाय उत्तरखण्ड उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे वैशाखकृष्णवाधिन्यैकादशी.
माहात्म्यकथनं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥ आदितः श्लोकानां समश्यकाः-३४४८८
* धश्विद्वान्तर्गतः पाठः क. स. च. ज. स. भ. पुस्तकस्थः ।
१ म.म् । तस्माच्च स्वर्णदानं वै अम।