________________
४९ एकोनपश्चाशत्तमोऽध्यायः ] पद्मपुराणम् ।
१३५३ ईशो राक्षसो भूत्वा भुञ्जानः कर्मणः फलम् । ललिता तमथाऽऽलोक्य स्वपति विकृताकृतिम्॥ चिन्तयामास मनसा दुःखेन महतार्दिता । किं करोमि क गच्छामि पतिः पापेन पीडितः॥१९ इति संस्मृत्य संस्मृत्य मनसा शर्म नालभत् । चचार पतिना सार्धं ललिता गहने वने ॥ २० बभ्राम विपिने दुर्गे कामरूपी स राक्षसः । निघृणः पापनिरतो विरूपः पुरुपादकः॥ २१ न सुखं लभते रात्रौ न दिवा पापपीडितः । ललिता दुःखिताऽतीव पतिं दृष्ट्वा तथाविधम्॥२२ बभ्राम तेन सार्धं सा रुदती गहने वने । दृष्ट्वाऽऽश्रमपदं रम्यं मुनि शान्तमविग्रहम् ॥ २३ शीघ्रं जगाम ललिता [*नमस्कृत्याग्रतः स्थिता। तां दृष्ट्वा स मुनिः माह दुःखितां हि दयापरः
मुनिरुवाचका त्वं कस्मादिहाऽऽयाता] सत्यं वद ममाग्रतः ।।
ललितोवाचवीरधन्वेति गन्धर्वः सुतां तस्य महात्मनः । ललितां नाम मां विद्धि पत्यर्थमिह चाऽऽगता॥२६ भर्ता मे पापदोपेण राक्षसोऽभून्महामुने । रौद्ररूपो दुराचारस्तं दृष्ट्वा नास्ति मे सुखम् ॥ २७ सांप्रतं शाधि मां ब्रह्मन्यत्कृत्यं तद्वद प्रभो । येन पुण्येन विप्रेन्द्र राक्षसत्वाद्विमुच्यते ॥ २८
ऋषिरुवाचचैत्रमासस्य रम्भोरु शुक्लपक्षेऽस्ति सांप्रतम् । कामदैकादशी नाम सर्वपापहरा परा ॥ २९ कुरुष्व तव्रतं भद्रे विधिपूर्व मयोदितम् । अस्य व्रतस्य यत्पुण्यं तत्स्वभत्रै प्रदीयताम् ॥ दत्ते पुण्ये क्षणात्तस्य शापदोपः प्रयास्यति ॥
वसिष्ठ उवाचइति श्रुत्वा मुनेर्वाक्यं ललिता हर्षिताऽभवत् । उपोष्यकादशी राजन्द्वादशीदिवसे तथा ॥ ३१ विपस्यैव समीपे तु वासुदेवस्य चाग्रतः । वाक्यमुवाच ललिता स्वपत्युस्तारणाय वै ॥ ३२
ललितोवाचमया तु तव्रतं चीर्ण कामदाया उपोषणम् । तस्य पुण्यप्रभावेण गच्छत्वस्य पिशाचता ॥ ३३
वसिष्ठ उवाचललितावचनादेव वर्तमानेऽपि तत्क्षणे । गतपापः स ललितो दिव्यदेहो वभव ह ॥ ३४ राक्षसत्वं गतं तस्य प्राप्ता गन्धर्वता पुनः । हेमरत्नसमाकीर्णो रेमे ललितया मह ॥ ३५ तौ विमानसमारूढौ पूर्वरूपाधिको च तौ । दंपती अत्यशोभेतां कामदायाः प्रभावतः॥ ३६ इति ज्ञात्वा नृपश्रेष्ठ कर्तव्यैषा प्रयत्नतः । लोकानां तु हितार्थाय तवाग्रे कथिता मया ॥ ३७
[श्रीकृष्ण उवाच-] ब्रह्महत्यादिपापघ्नी पिशाचत्वविनाशिनी । नातः परतरा काचित्रैलोक्ये सचराचरे ॥ पठनाच्छ्वणाद्राजन्वाजपेयफलं लभेत् ॥
३८ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे चैत्रशुक्लंबामद कादशीर हाम्य कथनं
नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३४४६४
* धनुचिहान्तर्गतः पाठः क. पुस्तकस्थः ।