SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ४४ चतुश्चत्वारिंशोऽध्यायः ] पद्मपुराणम् । १३४१ कामक्रोधाद्यहंकारलोभपैशुन्यवर्जितः । देवदेवं च संस्मृत्य पादौ प्रक्षाल्य वारिभिः ॥ १० भूमावपतितं गृह्य गोमयं तत्र मानवः । तिलान्मक्षिप्य कार्यासपिण्डकांश्चैव कारयेत् ॥ ११ अष्टोत्तरशतं चैव नात्र कार्या विचारणा । ततो माघे च संप्राप्त आर्द्रा चैव भवेद्यदि ॥ १२ मूलं वा कृष्णपक्षस्यैकादशीनियमांस्ततः । गृहीयात्पुण्यफलदं विधानं तत्र मे शृणु ॥ १३ देवदेवं समभ्यर्च्य सुस्त्रातः प्रयतः शुचिः। कृष्णनामाथ संकीत्ये पुनः प्रस्खलितादिषु ॥ १४ रात्री जागरणं कुर्यादादो होमं च कारयेत् । अर्चयेद्देवदेवेशं शङ्खचक्रगदाधरम् ॥ चन्दनागरुकपूरैनैवेधशर्करैस्तथा । संस्मृत्य नाम्ना च ततः कृष्णाख्येन पुनः पुनः॥ १६ कूष्माण्डेर्नालिकेरैश्च अथवा बीजपूरकैः । सर्वाभावेऽपि 'द्विजेन्द्र शतैः पूगीफलैस्तथा ॥ १७ अर्घ्य दद्याद्विधानेन पूजयित्वा जनार्दनम् । कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भव ॥ १८ संसारार्णवमनानां प्रसीद पुरुषोत्तम । नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥ १९ सुब्रह्मण्य नमस्तेऽस्तु महापुरुष पूर्वज । गृहाणार्य मया दत्तं लक्ष्म्या सह जगत्पते ॥ २० इत्यय॑मत्रः। ततस्तु पूजयेद्विप्रमुदकुम्भं प्रदापयेत् । छत्रोपानहवस्त्रैश्च कृष्णो मे प्रीयतामिति ॥ २१ कृष्णा धेनुः प्रदातव्या यथाशक्ति द्विजोत्तमे । "तिलपात्रं द्विजश्रेष्ठ दद्यात्पात्रविचक्षणः ॥ २२ स्नाने प्रस्थानके शस्तास्तथा कृष्णतिला मुने । तिलपरोहाज्जायन्ते यावच्छाखा द्विजोत्तम ॥२३ तावर्षसहस्राणि स्वर्गलोके महीयते । तिलस्नायी तिलोद्वर्ती तिलहोमी तिलोदकी । तिलदाता च भोक्ता च पतिला पापनाशिनी ॥ २४ नारद उवाच- (युधिष्ठिर उवाच-) पदतिलैकादशी(श्या) देव कीदृशं फलमभुते । सोपाख्यानं मम ब्रूहि यदि तुष्टोऽसि यादव २५ श्रीकृष्ण उवाच-- शृणु राजन्यथा वृत्तं दृष्टान्तं कथयामि ते । मर्त्यलोके पुरा ह्यासीद्राह्मणी तत्र नारद(पाण्डव) ब्रह्मचर्यरता नित्यं देवपूजापरायणा । शरीरं लेशितं चैव उपवासैद्विजो(नृपो)त्तम ॥ २७ देवानां ब्राह्मणानां च कुमारीणां च भक्तितः । गृहाणि सा प्रयच्छन्ती सर्वकालं महासती २८ अतितृष्णारता सा तु सर्वकालं तु वै द्विज । न दत्ता भिक्षुके भिक्षा ब्राह्मणा न च तर्पिताः२९ ततः कालेन महता मया वै चिन्तितं द्विज(नृप) । शुद्धमस्याः शरीरं हि व्रतैः कृच्छर्न संशयः॥ अर्चितो वैष्णवो लोकः कायक्लेशेन तत्त्वतः । न दत्तमन्नदानं हि येन तृप्तिः परा भवेत् ॥ ३१ एवं ज्ञात्वा छहं ब्रह्मन्म(पार्थ मर्त्यलोकमुपागतः। कपिलं रूपमास्थाय भिक्षां पात्रे च याचिता ब्राह्मण्युवाचकस्मात्त्वमागतो ब्रह्मन्क यासि वद मेऽग्रतः॥ श्रीकृष्ण उवाचपुनरेव मया प्रोक्ता देहि भिक्षां च सुन्दरि । तया कोपेन महता मृत्पिण्डस्ताम्रभाजने ॥ ३४ क्षिप्तो यावत्तया ब्रह्मन्पु(पार्थ पुनः स्वर्ग गतस्ततः । ततः कालेन महता तापसी सुमहाव्रता॥ १ झ. 'प्य समनापि" | २. देवेन्द्र । ३ ख. च. ज. स. न. परमेश्वर । ४ . म. बिल्वपत्र । ५ इन ते यधाशक्त्या तिला द्विज । ता। क. स. च. ज. स. न. व्रतचर्यारता । ७झ अ. तिकृष्णर।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy