________________
महामुनिश्रीव्यासप्रणीतं
मुनय ऊचु:
विश्वेदेवा वयं राजन्नानार्थमिह चाऽऽगताः । माघो निकटमायात एतस्मात्पञ्चमेऽहनि || ४४ अवैकादशी राजन्पुत्रदा नाम नामतः । पुत्रं ददात्यसौ तस्मात्पुत्रदाकारिणां नृणाम् ॥ ४५ राजोवाच
एष वै संशयो मह्यं पुत्रस्योत्पादने महान् । यदि तुष्टा भवन्तो वै पुत्रो मे दीयतां तदा ॥ ४६ मुनय ऊचु:
अद्यैव दिवसे राजन्पुत्रदा नाम वर्तते । एकादशीति विख्यातं क्रियतां व्रतमुत्तमम् ॥ अभिषेकात्ततोऽस्माकं केशवस्य प्रसादतः । अवश्यं तव राजेन्द्र पुत्रप्राप्तिर्भविष्यति ।
कृष्ण उवाच
४९
इत्येवं वचनात्तेषां कृतं राज्ञा व्रतोत्तमम् । मुनीनामुपदेशेन पुत्रदाया विधानतः ॥ द्वादश्यां पारणं कृत्वा मुनीन्नत्वा पुनः पुनः । आजगाम गृहं राजा राज्ञी गर्भमथाssदधौ ५० पुत्रो जातः सूतिकाले तेजस्वी पुण्यकर्मणः । पितरं तोषयामास प्रजापालो वभूव सः ॥ ५१ तस्माद्राजन्मकर्तव्यं पुत्रदाव्रतमुत्तमम् । लोकानां च हितार्थाय तवाग्रे कथितं मया । एकचित्तास्तु ये मर्त्याः कुर्वन्ति पुत्रदात्रतम् । पुत्रान्प्राप्येह लोके तु मृतास्ते स्वर्गगामिनः || पठनाच्छ्रवणाद्राजन्नग्निष्टोमफलं लभेत् ॥
५२
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिमारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे पौषशुक्लपुत्रदेकादशीव्रतं नाम त्रिचत्वारिंशोऽध्यायः ।। ४३ ।।
आदितः श्लोकानां समथ्र्यङ्काः - ३४१७७
अथ चतुश्चत्वारिंशोऽध्यायः ।
१३४०
[ ६ उत्तरखण्डे
४७
४८
युधिष्ठिर उवाच
साधु कृष्ण जगन्नाथ आदिदेव जगत्पते । कथयस्व प्रसादेन कृपां कृत्वा ममोपरि || माघस्य कृष्णपक्षे तु का वा चैकादशी भवेत् । कथयस्व प्रसादेन क्रियां किंनामको विभिः ॥ फलमस्य महाप्राज्ञ एतद्विस्तरतो वद ||
२
श्रीभगवानुवाच
शृणु त्वं नृपशार्दूल कृष्णा माघस्य या भवेत् । पतिला नाम विख्याता सर्वपापप्रणाशिनी ॥ ३ पतिलायाः शृणुष्व त्वं कथां पापहरां शुभाम् । यां पुलस्त्यो मुनिश्रेष्ठो दालभ्यं प्रति समुक्तवान् दालभ्य उवाच -
मर्त्यलोकमनुप्राप्ताः पापं कुर्वन्ति जन्तवः । ब्रह्माहत्यादिपापैश्च युक्ता ये गोवधादिभिः ॥ परद्रव्यापहारश्च परव्यसनमोहितः । कथं गच्छेन्न नरकान्त्रह्मंस्तद्ब्रूहि तत्त्वतः ॥ अनायासेन भगवन्दानेनाल्पेन केनचित् । पापं प्रशमनं याति एतद्धि वकुमईसि ||
५
पुलस्त्य उवाच
ሪ
साधु साधु महाभाग गुप्तमेतदुदाहृतम् । यन्न कस्यचिदाख्यातं ब्रह्मविष्विन्द्रदैवतैः ॥ तदहं कथयिष्यामि त्वया पृष्टो द्विजोत्तम । माघे मासे तु संप्राप्ते शुचिः स्नातो जितेन्द्रियः ॥ ९