________________
११३८ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेयावत्समागतस्तत्र तावदस्तं गतो रविः । किं भविष्यति तातेति स विलापं चकार ह ।। ३७ . फलानि तत्र भूरीणि वृक्षमूले निवेदयन् । इत्युवाच फलैरेभिः श्रीपतिस्तुष्यतां हरिः ॥ ३८ इत्युक्त्वा लुम्भकश्चैव निद्रां लेभे न वै निशि । रात्री जागरणं मेने विष्णुस्तस्य दुरात्मनः।।३९ फलैस्तु पूजनं मेने सफलायास्तथाऽनघ । अकस्माव्रतमेवैतत्कृतवान्वै स लुम्भकः ॥ ४० तेन पुण्यप्रभावेण प्राप्त राज्यमकण्टकम् । सूर्यस्योदयनं यावत्तावद्विष्णुर्जगाम ह ॥ ४१ दिवि तत्कालमुत्पन्ना वागरूपाऽशरीरिणी । राज्यं प्राप्स्यसि पुत्रं त्वं सफलायाः प्रसादतः ४२ तथेत्युक्तो वचस्तस्य(स्या) दिव्यरूपधरोऽभवत् । मतिरासीत्ततस्तस्य परमा वैष्णवी नृपं ॥ ४३ दिव्याभरणशोभाड्यो लेभे राज्यमकण्टकम् । कृतं राज्यं तु तेनैव वर्षाणि दश पञ्च च ॥ ४४ । मनोज्ञस्तस्य पुत्रस्तु तदा कृष्णप्रसादतः । आशु राज्यं परित्यज्य पुत्रे चैव समर्प्य च ॥ ४५ . गतः कृष्णस्य सांनिध्यं यत्र गत्वा न शोचति । एवं यः कुरुते राजन्सफलावतमुत्तमम् ॥ ४६ इह लोके सुखं प्राप्य मृतो मोक्षमवामुयात् । धन्यास्ते मानवा लोके सफलायां च ये रताः ४७ तेषां तु सफलं जन्म नात्र कार्या विचारणा । पठनाच्छ्रवणाच्चैव करणाच विशां पते ॥ राजसूयस्य यज्ञस्य फलमामोति मानवः ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनाग्दसंवादान्तर्गतकृष्णयुधिष्टिरसंवादे पौषकृष्णसफलैकादशीवर्णनं
नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥ श्रादितः श्लोकानां समष्ट्यङ्का:--३४१२४
अथ त्रिचत्वारिंशोऽध्यायः ।
युधिष्ठिर उवाचकथिता वै त्वया कृष्ण सफलेकादशी शुभा । कथयस्व प्रसादेन शुक्लपक्षस्य या भवेत् ।। १ . किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते । कस्मै तुष्टो हृषीकेशस्त्वमेव पुरुषोत्तम ॥ २॥
श्रीकृष्ण उवाचशृणु राजन्प्रवक्ष्यामि शुक्ला पौषस्य या भवेत् । कैथयामि महाराज लोकानां हितकाम्यया ॥३ पूर्वेण विधिना राजन्कर्तव्यैषा प्रयत्नतः । पुत्रदा नाम नाम्नाऽसौ सर्वपापहरा परा॥ ४ नारायणोऽधिदेवोऽस्याः कामदः सिद्धिदायकः । नातः परतरा किंचित्रलोक्ये सचराचरे ॥५ विद्यावन्तं यशस्वन्तं करोति च नरं हरिः । शृणु राजन्प्रवक्ष्यामि कथां पापहरां पराम् ॥ ६ भद्रावत्यां पुरा ह्यासीत्पुर्या राजा सुकेतुमान् । तस्य राज्ञस्तथा राज्ञी चम्पका नाय वर्तते ॥ ७ पुत्रहीनेन राज्ञा च कालो नीतो मनोरथैः । नवाऽऽत्मजं नृपो लेभे वंशकारमेव च ॥ ८ तेनैव राज्ञा धर्मेण चिन्तितं बहुकालतः । किं करोमि क गच्छामि सुतप्राप्तिः कथं भवेत् ॥ ९ न राष्ट्रे न पुरे सौख्यं लेभे राजा सुकेतुमान्। साध्व्या स्वकान्तया सार्धं प्रत्यहं दुःखितोऽभवत् तावुभौ दंपती नित्यं चिन्ताशोकपरायणो । पितरोऽस्य जलं दत्तं कवोष्णमुपभुञ्जते ॥ ११ राज्ञः पश्चान पश्यामो योऽस्माकं तर्पयिप्यति । इत्येवं स्मरन्तस्तस्य दुःखिताः पितरोऽभवन्१२ न बान्धवा न मित्राणि नामात्यसुहृदस्तथा । रोचयन्त्यस्य भूपस्य न गजाश्च पदातयः॥ ११
१. निषेवगन् । . क. प । विद्याभ। ३ क. एकादशी ।