________________
1
१३३७
४२ द्विचत्वारिंशोऽध्यायः ]
पद्मपुराणम् ।
८
90
99
१२
१७
तु
नागानां च यथा शेषः पक्षिणां पन्नगाशनः । [*देवानां च यथा विष्णुर्विपदानां यथा द्विजः ६ व्रतानां तु तथा राजश्रेष्ठा चैकादशी तिथिः] । ते जनाचैव भो राजन्पूज्या वै सर्वदा मम ॥ ७ हरिवासरसंलीनं कुर्वन्त्येकादशीव्रतम् । इहैव धनसंयुक्ता मृता मोक्षं लभन्ति ते ॥ सफलायां फलै राजन्पूजयेन्नामभिर्हरिम् । नारिकेलफलैश्चैव क्रमुकैर्वीजपूरकैः ॥ जम्बीरैर्दाडिमैश्चैव तथा धात्रीफलैः शुभैः । लवङ्गैर्वदरैश्चैव तथाऽऽमैच विशेषतः ॥ पूजयेद्देवदेवेशं धूपदीपैस्तथैव च । सफलायां विशेषेण दीपदानं तु कारयेत् ॥ Tatarati चैव कर्तव्यं सह वैष्णवैः । यावन्निमेषो नेत्रस्य तावज्जागर्ति यो निशि ॥ एकाग्रमानसो राजंस्तस्य पुण्यं शृणुष्व हि । तत्समो नास्ति यज्ञो वै तीर्थं वा तत्समं न हि १३ सर्वव्रतानि राजेन्द्र कलां नाईन्ति षोडशीम् । एवं वर्षसहस्राणि तपसा नैव तत्फलम् ॥ १४ यत्फलं समवाप्नोति यः करोति हि जागरम् । श्रूयतां राजशार्दूल सफलायाः कथा शुभा १५ चम्पावतीति विख्याता पुरी माहिष्मतस्य च । माहिष्मतस्य राजर्षेः पुत्राः पञ्च कुमारकाः १६ तेषां मध्ये तु ज्येष्ठो वै महापापरतः सदा । परदाराभिचारी च वेश्यासक्तश्च मद्यपः ॥ पितुर्दव्यं तु तेनैव गमितं पापकर्मणा ॥ असद्वृत्तिरतो नित्यं भूसुराणां तु निन्दकः । वैष्णवानां च देवानां नित्यं निन्दां करोति सः ॥ sei ततो दृष्ट्वा पुत्रं माहिष्मतो नृपः । नाम्ना तु लुम्भक इति राजपुत्रेषु च व्यधात् ॥ १९ राज्यान्निष्कासितस्तेन पित्रा चैव तु वन्धुभिः । तस्यैव परिवारैस्तु त्यक्तस्य परिपन्थिनः ॥ २० लुम्भकोsपि तथा त्यक्तश्चिन्तयामास वै सदा । त्यक्तोऽहं बान्धवैः पित्रा राज्यान्निष्कासितः किल इति संचिन्त्य मनसा मतिं पापे तदाऽकरोत् । मया गन्तव्यमेवास्तु दारुणे गहने वने ॥ २२ तस्माच्चैव पुरं सर्व घातयिष्यामि वै पितुः । इत्येवं स मतिं कृत्वा लुम्भको दैवयोगतः ॥ २३ निर्जगाम पुरात्तस्माद्गतोऽसौ गहने वने । जीवघातरतो नित्यं स्तेयद्यूतकलानिधिः ।। सर्वच नगरं तेन मुपितं पापकर्मणा । स्तेयाभिगामी नगरे गृहीतः स निशाचरैः ॥ 7 उवाच तान्सुतोऽहं वै राज्ञो माहिष्मतस्य च । स तैर्मुक्तः पापकर्मा चाऽऽगतो विपिने पुनः २६ आमिषाभिरतो नित्यं तरोर्वै फलभक्षणे । आश्रमस्तस्य दुष्टस्य वासुदेवस्य संनिधौ ॥ अश्वत्थो वर्तते तत्र जीर्णश्च बहुवार्षिकः । देवत्वं तस्य वृक्षस्य विपिने वर्तते महत् ॥ तत्रैव निवसेच्चैव लुम्भकः पापबुद्धिमान् । गते बहुतिथे काले कस्यचित्पुण्यसंचयात् ॥ पौषस्य कृष्णपक्षे तु दशम्या दिवसे तथा । फलानि भुक्त्वा वृक्षाणां रात्रौ शीनेन पीडितः ३० लुम्भको नाम पापिष्ठो वस्त्रहीनो गतेक्षणः । पीड्यमानः स शीतेन हरिवृक्षसमीपनः ॥ ३१ न निद्रा न सुखं तस्य गतप्राण इवाभवत् । आच्छाद्य दशनैरास्यमेवं नीता निशाऽग्विला ||३२ भानूदयेऽपि पापिष्ठो न लेभे चेतनां तदा । लुम्भको गतसंज्ञस्तु सफलाया दिने तथा ।। ३३ at मध्यगते चैव संज्ञां लेभे स लुम्भकः । इतस्ततो विलोक्याथ व्युत्थितश्व तदाऽऽसनात् ३४ स्खलन्पद्भ्यां प्रचलितः खञ्जन्निव मुहुर्मुहुः । वनमध्ये गतस्तत्र क्षुत्क्षामः पीडितोऽभवन् ।। ३५ न शक्तिर्जीवघाते तु लुम्भकस्य दुरात्मनः । फलानि च तदा राजन्नाजहार स लुम्भकः
२४ २५
२७
२८
२९
३६
K
१६८
兴
धनुश्चिह्नान्तर्गतः पाठः क. ख. च. ज. झ. ज. पुस्तकस्थः ।
१. "ना भरतश्रेष्ठ पुज्या । २क. च. म. लुम्पयिष्यामि ।