________________
२०९
४३ त्रिचत्वारिंशोऽध्यायः ] पद्मपुराणम् । यावत्तिष्ठति वै नाथो भवता प्रतिपालकः । यूयं गछन्तु वै दूरं दुर्ग गिरिगुहामुखम् ॥ ६२ मवं जीवत मे वत्सा वैर्जयित्वा सुलुब्धकान् । मया तत्र प्रगन्तव्यं यत्रैष हि गमिष्यति ॥ ६३ भवतां श्रेष्ठोऽयं भ्राता यूथरक्षां करिष्यति । एते पितृव्यकाः सर्वे भवतां त्राणकारकाः ॥ दूरं प्रयान्तु वे सर्वे मां विहाय सुपुत्रकाः ॥
पुत्रा ऊचुःअयं हि पर्वतः श्रेष्ठो बहुमूलफलोदकः । भयं तु कस्य वै नास्ति सुखं जीवनमस्ति वै ॥ ६५ युवाभ्यां हि अकस्माद्धि युद्धमुक्तं भयंकरम् । तन्नो हि कारणं मातर्वद सत्यमिहैव हि ॥ ६६
शुकयुवाच---- अयं राजा महारौद्रः कालरूपः समागतः । क्रीडने मृगया लुब्धो मृगान्हत्वा बहून्वने ॥ ६७ इक्ष्वाकुर्नाम दुर्धर्षो मनुपुत्रो महाबलः । संहरिष्यति कालोऽयं दूरं यान्तु सुपुत्रकाः॥ ६८
पुत्रा ऊचुः-- मातरं पितरं त्यक्त्वा यः प्रयानि स पापधीः । महारौद्रं मुघोरं तु नरकं याति नान्यथा ॥ ६९ मातुः पुण्यं पयः पीत्वा पुष्टो भवति निघृणः । मातरं पितरं त्यज्य यः प्रयाति सुदुर्बलः ॥७० पूयं नरकं पिवेन्नित्यं कृमिदुर्गन्धमंकुलभ् । मानस्तम्मान यास्यामो गुरुं त्यक्त्वा इहैव च ॥ ७१ एवं वेदादसंजातं (?) तेपां धर्मार्थसंयुतं । व्यूहं कृत्वा स्थिताः मवें बलनेजःममाकुलाः ॥ ७२ साहसोत्साहसंदृष्टाः पश्यन्ति नृपनन्दनम् । नदन्तः पारुपयुक्ताः क्रीडमाना वने तदा ॥ ७३ इति श्रीमहापुराणे पाझे भमिखण्डे बनोपान्याने मुकलाचरिते द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२ ॥
आदितः श्लोकानां समठ्यङ्काः-८४८३
अथ त्रिचत्वारिंशोऽध्यायः ।
सुकलोवाच---- एवं ते शकराः सर्वे युद्धाय समुपस्थिताः । [*पुरः स्थितस्य ते राज्ञो ह्यवतस्थुश्च लुब्धकाः॥१ महावराहो राजेन्द्र गिरिसानुं समाश्रितः । महता यथभावन व्यहं कृत्वा प्रतिष्ठति ॥ २ कपिलः स्थूलपीनाङ्गो महादष्ट्री मेहामुग्वः । दु:महः शकरो राजन्गर्जने चातिभैरवम् ] ॥ ३ स तं पश्य महाराज शालतालवनाश्रयम् । तेषां तद्वचनं श्रुत्वा मनुपुत्रः प्रतापवान् ॥ ४ [गृह्यतां शूरवाराहं विध्यतां बलदर्पितम् । एवमाभाप्य नान्वीरो मनुपुत्रः प्रतापवान् ] ॥ ५ अथ ते लुब्धकाः सर्वे मृगयामदमोहिताः । संनद्धा दंशिताः सर्वे श्वानः सार्ध प्रजग्मिरे ॥ ६ हर्षण महताऽऽविष्टो राजराजा महाबलः । अश्वारूहः स्वमन्येन चारुरङ्गेन संयुतः ॥ ७ गङ्गातीरं समासाद्य मेरुं गिरिवरोत्तमम् । रत्नधातुसमाकीर्ण नानाक्षेरलंकृतम् ॥ * एतचिहान्तर्गतः पाठो ग. घ. ज. ट. इ. पस्तकस्थः। एतचिहान्तर्गतः पाठः क. ख. इ. च. छ. झ. ड. ढ.पुस्तकस्थः। ----- -------- - -- - - -- - -
१ ज. तातो। २ क. ख. च. छ. झ. 'तां प्रीति । ३ ग. ज. ट इ. वश्वयित्वा । ४ इ. यत्र नाथो ग । ५ ज. ति मुखार्थधीः । ६ ज. दारुणम् । ७ ज णः । तां त्यक्त्वा पय भोज्यं च नरकं मंप्रयाति हि। पूयं तत्र पि। ८ ज.म् । तस्माद्वयं स्थिताः सर्वे बलतेजःसमा कुलाः । युवाभ्यां सहिताः सर्वे मातर्यात्स्याम भूभुजा । एवमुक्त्वा ततः सर्वे यथं कृत्वा च ते तथा । न । ९ इ. महाबलः । १० ज. दर्मदः शकरोऽत्यर्थ गर्ज। ११ ज. सायुधाः । १२ ड. वृक्षसमाकुलम् ।
१७