________________
वस्तुरत्नकोशः। ५५ पञ्चविधः परिचयः। ५६ दश पुरुषाः स्त्रीणामनिष्टा भवन्ति । ५७ दशभिः कारणैः स्त्रियो विरज्यन्ते । ५८ त्रिभिः" कारणैः" कामिन्यः" संबध्यन्ते । ५९ सप्तविधाः" कामुकानां सुरतारम्भाः । ६० अष्टविधं विदग्धानां सुरतम् । ६१ नवविधं सुरतावसानम् । ६२ नवं शयनगुणाः। ६३ दशविधः पार्थिवानां प्रमोदः। ६४ चतुर्विधः प्रबोधः। ६५ चतुर्विधा बुद्धिः। ६६ अष्टौ बुद्धिगुणाः। ६७ चतुर्विधं गान्धर्वम् । ६८ त्रिविधं गीतम्। ६९ षटूत्रिंशद् गीतगुणाः। ७० चतुर्विधं वाद्यम् । ७१ द्विविधं नृत्यम् । ७२ षोडशविधं काव्यम् । ७३ दशविधं वक्तृत्वम् । ७४ षड्विधं भाषालक्षणम् । ७५ पञ्चविधं पाण्डित्यम् ।
43 D पंचविंशतिविध ।, पंचविंशतिः । 44 0°नरा. 1, r drops the sutra 45 " द्वादशभिः पारणे सियोऽभिरअयन्ते। 46 ABG दशभि । 47 1 प्रकारैः। 48 D शामिनीनां , r लिय। 49 ABCEF विध । 5000 कामिना।. 51 ABOEN °रम्भः। 52 0 मुरनारम्यानं विदधना , : 'दग्धाना 1; F अष्टविधो विदग्धाना सुरतारम्भ 1. 53 ABG नवविधा। 54 A drops पार्थिवानां 1. 55_ANG प्रोग। 56 A नृत्तम्। 57 AG वादलक्षणं । 58 DANART पिंगतिविध 1, 1 पोटाविधी 59 c वशित्व।, F वक्तव्यत्व । E has fitafafere afst between 73 and 71 60 पोउनिध।