________________
वस्तुरत्नकोशः। "३६ द्वात्रिंशन्नायिकानां गुणाः। ३७ त्रिविधं सौख्यम् । ३८ चत्वारि "सौख्यकारणानि । ३९ नवविधो गन्धोपयोगः। ४० दशविधं शौचम् । ४१ द्विविधः" कामः। ४२ दश कामावस्थाः । ४३ विंशती रक्तस्त्रीणां लक्षणानि । ४४ एकविंशतिविरक्तस्त्रीणां लक्षणानि । ४५ द्वाविंशतिः कामिनीनां विकारेङ्गितानि । ४६ चतुर्विंशतिरसतीनां लक्षणानि । ४७ षोडश दुष्टस्त्रीणां लक्षणानि । ४८ अष्टौ स्त्रीणामविश्वासकारणानि । ४९ अष्टौ नार्योऽगम्याः । ५० अष्टविधो मूर्खः। ५१ चतुर्विंशतिविधं नागरिकवर्णनम् । ५२ त्रिविध रूपम् । ५३ त्रिविधं स्वरूपम् । ५४ द्वादशविधः प्रमदोपचारः। -
* G alone gives this sūtra but all the miss give its Vivaraņa. 28 F द्वात्रिंशद् नायकाना गुणा । त्रिविधं सौख्यम् ।, F त्रिंशद्गुणयुता नायिका । त्रिविधं सौख्यम् ।. 29 D सौख्यस्य का 1, Fख्यकरणानि । 30 A द्विविधं ।. 31 A omits this sutha 32 BE दशविध कामावस्था. 1, F दशविधा. कामावस्था । 33 ABODE
शतिरक्त 34 ABDE °शतिविर' ।, F drops the sātra, AB put first our sutra 46 and then give this sūtra as 43 35 ABOD ET FEIT 1, E diops the sūtia; F drops द्वा। 36 ABOD शतिअस।, Ediops the sutha. 37 ABG अपलक्षणानि । 38 ABG मभिचारकाणि। 39 F चतुर्विंशतिलक्षणविधं । 40 ABG कलक्षणम् ।, 'कवर्तनम् ।. 41 F drops the sutra 42 ABRG प्रमोदोपचार ।, D प्रसादोपाचार ।, F दशविध प्रमोदविचार ।.