________________
३६८
सप्ततिकाप्रकरण मणुयगई पंचिदिय वस वायरणाम सुमगमादिज्जं । पन्ज जसकित्ती तित्ययरं णाम णव हॉति ।। ६६ ॥ मणुयाणुपुब्बिसहिया तेरसमवसिद्धियस्स चरमते । संतस्स दु उक्कस्सं जहण्णयं बारसा होति ॥ ६७ ॥ मणुयगइसहगयाओ भवखेत्तविवायजीववागा य । वेदणियण्णदरच चरिमे भवसिद्धियस्स खीयंति ॥ ६८॥ अह सुठियसयलजयसिहरमरयणित्वमसहावसिद्धिसुखं । अणिहगमवावाहं तिरयणसारं अणुइवति ॥ ६ ॥ दुरधिगमणिटणपरमहरुडरबहुभंगदिदिठदादाओ। भत्या अणुमरियम्वा बंधोदयसंतनम्माण ॥ ५० ॥ जो एत्य भपदिपुण्णो अत्यो अप्पागमेण रहो चि । तं खमिजण बहुसुया पूरेजणं परिकाहंतु ॥ ७१ ॥