________________
द्वितीयं परिशिष्टम् ।
चालक्य
अणहिलपुर
नगरम
१८८
देवी
धर्माभ्युदयान्तर्गतानामितिहासविदुपयोगिनां विशेषनाम्नामनुक्रमणिका । नाम किम् ? पत्रम् नाम किम् ?
पत्रम् अक्षयतृतीया पर्व
___३३ चौलुक्य वंशः अजापाल राजा
१८५ जावड-डि श्रेष्ठी अजाहरा तीर्थ नगरं च ज्ञानपञ्चमी पर्व
१०२ अणहिलपाटक
तेजःपाल मन्त्री २, १८६, १८७
त्रिभुवनपालविहार प्रासादः अनुपमासरः सरा
देवपत्तन नगरम्
१८५ अमरचन्द्रसूरि आचार्यः
धर्माभ्युदय काव्यनाम १८९, १९० अमरसूरि
धवलक्षक नगरम्
१८६ अमृतांशुलाञ्छन चन्द्रप्रभजिनमूर्तिः १८५
नरचन्द्र आचार्यः १, २८९, १९० अम्बा देवी १८४, १८५, १८९ / नागेन्द्र गच्छ: अम्बिका
१८६ पञ्चम्यादितपः तपः अर्कपालित ग्रामः
पञ्चासर प्रासाद:
३,१८२ आखण्डलमण्डप शत्रुञ्जयस्थो मण्डपः १८६ पालित नगरम् आनन्दसूरि आचार्यः १८८ पालित्तपालित , आर्यवेद ग्रन्थः
प्राग्वाट
वंशः आशुक मन्त्री
मधुमती नगरी आसराज वस्तुपालपिता
मल्लदेव वस्तुपालभ्राता २,२८४ शत्रुञ्जयस्थो मण्डपः महेन्द्रसूरि आचार्य: उदयन मन्त्री
रैवत-क पर्वतः १८५, १८८ उदयप्रभ आचार्य:
ललितसरः सर: कपर्दिन यक्षः ६१-६४, १८५, १८९
लवणप्रसाद वीरधवलपूर्वजः कासइद नगरम्
वनराज गुर्जरेश्वरः कुमारदेवी वस्तुपालमाता
वनराजविहार प्रासादः कुमारपाल गुर्जरेश्वरः
वलभी नगरी कुमारपुर नगरम्
मन्त्रीश्वरः २,६,२२,२६, कोडीनार ग्रामः
५०,५६,६०,६४,९६,१०५,११७, गजेन्द्रपदकुण्ड गिरिनारगिरिगतः कुण्डः१८५
१४५, १५४, १७१, १८३, १८७-१९० गूर्जरत्रा जनपद:
६३ वस्त्रापथ तीर्थम् गोपालगूर्जरी रासकभेदः
वाग्भट मन्त्री यक्षः
वामनस्थली ग्रामः वतविशेषः
१४८ वासवमण्डप शत्रुक्षयस्थो मण्डपः चण्डप वस्तुपालपितामहपितामहः २विजयसेनसरि आचार्य: चण्डप्रसाद वस्तुपालप्रपितामहः २,२५,२८॥
१८८.९
२
.
2
वस्तुपाल
मन्त्रीवर
द
गोमुख गोव्रत