________________
- संपतिचरितापरनामकं ।
' [पञ्चवशः विकखरसरोरुहप्रकरलक्षलोलक्षते, । यदत्र हरिदङ्गनावदनबिम्वनाडम्बरः
॥४४॥ शत्रुअये यः सरसी निवेश्य, श्रीरैवताद्रौ च जटाधराणाम् । ग्रामस्य दानेन कर निवार्य, सङ्घस्य सन्तापमपाचकार क्षोणीपीठमियद्रजःकणमियत्पानीयबिन्दुः पतिः,
सिन्धूनामियदङ्गलं वियदियत्ताला च कालस्थितिः । इत्थं तथ्यमवैति यस्त्रिभुवने श्रीवस्तुपालस्य तां,
धर्मस्थानपरम्परां गणयितुं शके न सोऽपि क्षमः ॥४६ ॥**] एतत् सुवर्णरचितं, विश्वालङ्करणमनणुगुणरत्नम् । सङ्घाधीश्वरचरितं, हतदुरितं कुरुत हृदि सन्तः!
॥४७॥ [अथ प्रशस्तिः ]
॥ स्वस्ति ।। श्रीनागेन्द्रमुनीन्द्रगच्छंतरणिः श्रीमान् महेन्द्रः प्रभु
जज्ञे शान्तिसुधानिधानकलशः सौख्याप्तिचन्द्रोदयः । सम्मोहोपनिपातकातरतरे विश्वेऽत्र तीर्थेशितुः, - सिद्धान्तोऽप्यविभेद्यतर्कविषमं यं दुर्गमाशिश्रिये तत्सिंहासनपूर्वपर्वतशिरःप्राप्तोदयः कोऽप्यभूद्,
भास्वानस्तसमस्तदुस्तमतमाः श्रीशान्तिमरिः प्रभुः । प्रत्युज्जीवितदर्शनप्रविकसद्भव्यौघपद्माकर,
तेजश्छन्नदिगम्बरं विजयते तद् यस्य लोकोत्तरम् आनन्दसूरिरिति तस्य बभूव शिष्यः, पूर्वोऽपरः शमधरोऽमरचन्द्रसरित। धर्मद्विपस्य दशनाविव पापवृक्षक्षोदक्षमौ जगति यौ विशदौ विभातः ॥ ३ ॥
अस्ताघवाङ्मयपयोनिधिमन्दराद्रिमुद्राजुषोः किमनयोः स्तुमहे महिम्नः । 'बाल्येऽपि निर्दलितवादिगजौ जगाद, यौ व्याघ्र-सिंहशिशुकाविति सिद्धराजः ॥ ४ ॥ सिद्धान्तोपनिषन्निषण्णहृदयो धीजन्मभूमिस्तयोः, .
___ पट्टे श्रीहरिभद्रसूरिरभवच्चारित्रिणामग्रणीः । . । प्रान्त्वा शून्यमनाश्रयैरतिचिराद् यस्मिन्नवस्थानतः,
___सन्तुष्टैः कलिकालगौतम इति ख्यातिर्वितेने गुणैः श्रीविजयसेनसूरिस्तत्पट्टे जयति जलधरध्वानः ।
यस्य गिरो धारा इव, भवदवभवदवथुविभवभिदः . १शः पुण्याब्धिचन्द्रो खंता० सं०. २ श्रियत् खता० ॥ ३ 'नद्युतिलसद्भव्यौं' खता० सं० ॥' 'धनोऽम खंता० सं ॥ ५ भूस्तत्पदे, पूज्यश्रीहरि खंता० सं० ॥ ६ यैरिव