________________
सङ्घपतिचरितापरनामकः . जीयात् काचिद् विश्वजैत्री धरियां, सौभाग्यश्रीरद्भुता जम्बुनाम्नः ।
लब्धे यस्मिन् केवलज्ञानलक्ष्मीर्घन्यमन्या नान्यमभ्याजगाम .. ॥ ८५४ ॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनानि . .. , श्रीसङ्घपतिचरिते लक्ष्म्यके महाकाव्ये जम्बूस्वामिचरित
__ वर्णनो नामाष्टमः सर्गः ॥
खेलद्भिः खरदूषणास्तसुभगैः क्षीराब्धिबन्धोद्धत
रुच्चै रावणनाशभासुरतमैरेभिर्यशोभिनिजैः ।। भूमि भूषयति त्रयी तनुकुलक्षोणीधवस्पर्धया,
श्रीसोमान्वयसम्भवोऽपि सपदि श्रीवस्तुपालः कृती ॥१॥ अन्तः कज्जलमजुलथि यदिदं शीतयुते?तते,
तन्मूढाः कवयन्ति लक्ष्म न वयं सूक्ष्मेक्षिकाकाङ्गिणः । यद् यात्रोत्सवमद्भुतं रचयता श्रीवस्तुपाल ! त्वया, । .
शीतांशी लिखितं स्वनाम तदिदं प्रत्यक्षमुवीक्ष्यते ॥२॥ ॥ ग्रन्थानम् ८६१ । उभयग्रन्थाग्र २५४६ ॥
12. योद्धरैरुचै खता० पाता० ॥ . २ तरैरे' खंता० पाता. ॥ ३ यन्मू वता० ॥ . ४ म् २५४७ खंता० ॥