________________
(११०) तत्सहायो विनिर्गच्छेद्वलिदानाय मंत्रवित् । छत्रचामरसकेतुशंखभेर्यादिसंपदा ॥ ७० ॥ चतुष्पथेषु प्रामस्य पत्तनस्य पुरस्य च । राजद्वारे महाद्वार्षु देवतायतनेषु च ॥ १॥.. स्तम्बेराणां च स्थानेषु तुरंगानां च धाम । बहुसेव्येषु तीर्थेषु चरतां सरसामपि ॥ २ ॥ चरुणा पंचवर्णेन गंधपुष्पाक्षतैरपि। यथाविधि बलिं दद्याजलधारापुरःसरं ।। ७३ ॥ अनुष्ठितो विधिर्योय पूर्वाहेऽभिषादिकः ।
मध्याहे च प्रदोषे च तं तथैव समाचरेत् ॥ ४ ॥" इसके बाद अर्धरात्रिके समय खूब रोशनी करके, सुगंधित धूप जलाकर और आह्नान पूर्वक शांतिनाथका अनेक बहुमूल्य द्रव्योंसे पूजन तथा वही जलधारा छोड़नेरूप अभिषेक-विधान करके शांतिमंत्रसे होम करना, शान्त्यष्टक पढ़ना और फिर विसर्जन करना बतलाया है। इसके बाद फिर ये पद्य दिये हैं:
"एवं संध्यात्रये चार्धरात्रौ च दिवसस्य यः। जिनलानादिहोमान्तो विधिः सम्यगनुस्तः ॥ १० ॥ तं कृत्स्नमपि सोत्साहो वुधः सप्त दिनानि वा । यद्वैकविंशतिं कुर्याद्यावदिष्टप्रसिद्धिता ॥ १०३ ॥ साध्यः सप्त गुणोपेतः समस्तगुणशालिनः। शांतिहोमदिनेष्वेषु सर्वेष्वप्यतिथीन् यतीन् ॥ १०४ ॥ क्षीरेण सर्पिपा दना सूपखंडसितागुडैः। व्यंजनैर्विविधैर्भक्ष्यैलड्डुकापूरिकादिभिः ॥ १०५ ॥ स्वादुभिश्वोचमोचाम्रफनसादिफलैरपि। उपेतं भोजयेन्मृष्टं शुद्धं शाल्यन्नमादरात् ॥ १०६ ॥