________________
गुणव्रत और शिक्षाव्रत (१) श्रीकुन्दकुन्दाचार्य, अपने 'चारित्रपहुड' में, इन व्रतोंके भेदोंका प्रतिपादन इस प्रकारसे करते हैं:दिसविदिसमाण पढम अणत्थदंडस्स वजणं विदियं । भोगोपभोगपरिमा इयमेव गुणव्वया तिणि ॥ २५ ॥ सामाइयं च पढमं विदियं च तहेव पोसहं भणियं । तइयं अतिहीपुजं चउत्थं संलेहणा अंते ॥ २६ ॥
अर्थात्-१ दिशाविदिशाओंका परिमाण, २ अनर्थदंडका त्याग और ३ भोगोपभोगका परिमाण, ये ही तीन गुणव्रत हैं। १ सामायिक, २ प्रोषध, ३अतिथिपूजन और ४ अन्तमें सल्लेखना, ये चार शिक्षाव्रत हैं।
'देवसेन' और 'शिवकोठि' नामके आचार्योंने भी अपने अपने प्रन्थों में इसी मतका प्रतिपादन किया है । यथा:
दिसिविदिसिपञ्चक्खाणं अणत्थदंडाण होह परिहारो। भोओपभोयसंखा एएहु गुणव्वया तिणि ॥ ३५४ ।। देवे थुवइ तियाले पव्वे पव्वे सुपोसहोवासं । अतिहीण संविभागो मरणंते कुणइ सल्लिहणं ॥३५५ ॥
-भावसंग्रहे, देवसेनः । ( यहाँ 'देवे थुवइ तियाले' (त्रिकालदेववन्दना) से 'सामायिक' का अभिप्राय है।
गुणवतानामाद्यं स्यादिवतं तद द्वितीयकम् । अनर्थदण्डविरतिस्तृतीयं प्रणिगद्यते ॥१६॥ भोगोपभोगसंख्यानं, शिक्षात्रतमिदं भवेत् । सामायिकं प्रोषधोपवासोऽतिथिषु पूजनम् ॥ १७ ॥ मारणान्तिकसल्लेख इत्येवं तच्चतुष्टयम् ।....१८ ॥
रत्नमालायां, शिवकोटिः।