________________
जैनाचार्यका शासनभेद
प्रकार के व्रतों में परस्पर उल्लेखयोग्य भेद पाया जाता है * । यद्यपि इन दोनों जातिके व्रतोंकी संख्या में कोई आपत्ति मालूम नहीं होती - प्रायः सभी आचार्योंने, जिन्होंने गुणव्रत और शिक्षाव्रतका विधान किया है, गुणत्रतों की संख्या तीन और शिक्षाव्रतोंकी संख्या चार बतलाई है - तो भी इनके भेद तथा स्वरूपादिकके प्रतिपादनमें कुछ आचार्योंके परस्पर मतभेद है । उसी मतभेदको स्थूलरूप से दिखलानेका यहाँपर यत्न किया जाता है:
४२
* यथा:
१ - अनुवृंहणाद्गुणानामाख्यान्ति गुणव्रतान्यार्याः ।
- इति स्वामिसमन्तभद्रः । २ - " गुणार्थमणुव्रतानामुपकारार्थव्रतं गुणवतं । शिक्षायै अभ्यासाय व्रतं देशावकाशिकादीनां प्रतिदिवसाभ्यसनीयत्वात् । अतएव गुणवतादस्य भेदः । गुणवतं हि प्रायो यावज्जीविकमाहुः । अथवा शिक्षाविद्योपादानं शिक्षाप्रधानं व्रतं शिक्षावतं देशावकाशिकादेविशिष्टश्रुतज्ञानभावनापरिणतत्वेनैव निर्वाह्यत्वात् ।” “शिक्षाव्रतत्वं चास्य शिक्षाप्रधानत्वात् परिमितकालं भवित्वाच्च । "
-- इत्याशाधरः, स्वसागरधर्मामृतटीकायां । ३ - " अणुव्रतानां परिपालनाय भावनाभूतानि गुणव्रतानि । ” 'शिक्षापदानि च शिक्षावतानि वा तत्र शिक्षा अभ्यासः स च चारित्रनिबन्धनविशिष्टक्रियाकलापविषयस्तस्य पदानि स्थानानि तद्विषयानि वा व्रतानि शिक्षावतानि ।”
66
- इति श्रावकप्रज्ञप्तिटीकायां, हरिभद्रः ।
४ - " शीलं च गुणशिक्षाव्रतं । तत्र गुणव्रतानि अणुव्रतानां भावनाभूतानि । यथाणुव्रतानि तथा गुणव्रतान्यपि सकृद्गृहीतानि यावजीवं भावनीयानि ।”..." शिक्षाऽभ्यासस्तस्याः पदानि स्थानानि अभ्यासविषयस्तान्येव व्रतानि शिक्षापदवतानीति । गुणव्रतानि तु न प्रतिदिवसग्राह्याणि सकृद्ग्रहणान्येव |
- इति तत्त्वार्थसूत्रस्य स्वस्वटीकायां सिद्धसेनगणिः यशोभद्रश्च ।