________________
। २५ योगविषयक विविध साहित्यसे लोगोंकी रुचि इतनी परिमार्जित हो गई थी कि तान्त्रिक संप्रदायवालोंने भी तन्त्रग्रन्थों में योगको जगह दी, यहां तक कि योग तन्त्रका एक खासा अंग बन गया। अनेक तान्त्रिक ग्रन्थों में योगकी चर्चा है, पर उन सबमें महानिर्वाणतन्त्र, पट्चक्रनिरूपण आदि मुख्य हैं। १ देखो महानिर्वाणतन्त्र ३ अध्याय । देखो षट्चक्रनिरूपण,
ऐक्यं जीवात्मनोराहुर्योग योगविशारदाः । शिवात्मनोरभेदेन प्रतिपत्ति परे विदुः॥ पृष्ठ ८२
Tantrik Texts À 591 EFI समत्वभावनां नित्यं जीवात्मपरमात्मनोः । समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् ॥ पृ० ६.१ ,, यदत्र नात्र निर्भासः स्तिमितोदधिवत् स्मृतम् ।
स्वरूपशून्यं यद् ध्यानं तत्समाधिर्विधीयते ।। पृ० ६०,, त्रिकोणं तस्यान्तः स्फुरति च सततं विद्युदाकाररूपं । तदन्तः शून्यं तत् सकलसुरगणैः सेवितं चातिगुमम् ।। पृ. ६०,, "आहारनिहर्हारविहारयोगाः सुसंवृता धर्मविदा तु कार्या:"
पृ० ६१, ध्यै चिन्तायाम् स्मृतो धातुश्चिन्ता तत्वेन निश्चला। एतद् ध्यानमिह प्रोक्त सगुणं निर्गुण द्विधा ।
वर्णभेदेन निर्गुणं केवल तथा || पृ० १३१ ,,