________________
[२२] योऽनियतविपाकस्तस्य त्रयी गतिः, कृतस्याविपकस्य नाशः, प्रधानकर्मण्यावापगमनं वा, नियतविपाकप्रधानकर्मणाभिभूतस्य वा चिरमवस्थानमिति । तत्र कृतस्याविपकस्य नाशो यथा-शुक्लकर्मोदयादिहैव नाशः कृष्णस्य । यत्रेदमुक्तम्" द्वे द्वे ह वै कर्मणी वेदितव्ये, पापकस्यैको राशिः पुण्यकृतोऽपहन्ति । तदिच्छस्व कर्माणि सुकृतानि कर्तुमिहव ते कर्म कवयो वेदयन्ते " | प्रधानकर्मण्यावापगमनम् , यत्रेदमुक्तम्-"स्यात्स्वल्पः संकरः सपरिहारः स प्रत्यवमपेः कुश लस्य नापकर्षायालम् । कस्मात् ? कुशलं हि मे बहन्यदम्ति, यत्रायमावापं गतः स्वर्गेऽप्यपकर्पमल्पं करिष्यति" इति । नियतविपाकप्रधानकर्मणाऽभिभूतम्य चिरमवस्थानम् , कथमिति ? अदृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं मरणमभिव्यक्तिकारणमुक्तम्, न त्वदृष्टजन्मवेदनीयम्यानियतविपाकस्य । यचदृष्टजन्मवेदनीयं कर्मानियतविपाकं नन्नयन
आवापं वा गच्छेत् । अभिभूतं वा चिरमप्युपासीत यावन समानं कर्माभिव्यञ्जकं निमित्तमस्य न विपाकाभिमुखं कर्गतीति । तद्विपाकस्यैव देशकालनिमित्तानवधारणाटियं कर्मगतिश्चित्रा दु ना चेति । न चोन्सर्गस्यापवादानिवृत्तिग्न्येिकमविकः कर्माशयोऽनुनायत इति ।।
(य०) अत्रेदं मनाग मीमांमामहे-"जात्यायुभोंगा विषा:" इत्यवधारणमनुपपन्नं, गङ्गामरणमुदिश्य कृतेन त्रिमध्यमवपाठा