________________
:: पूजापद्धतिः नमः, ऐं श्रियै नमः, ओं प्रीत्यै नमः, औं अङ्गदायै नमः, अं पूर्णायै नमः, अ: पूर्णामृतायै नमः इति सम्पूज्य । पूर्ववद् द्रव्ये अकथादित्रिकोणचक्रं विलिख्य . मूलखण्डत्रयेण त्रिकोणं सम्पूज्य, षट्कोणे षडङ्ग च सम्पूज्य 'गङ्गे च यमुने' त्यादिना तीर्थमावाह्य आनन्दभैरव भैरव्यौ स्वस्वमंत्रेण सम्पूज्य पञ्चरत्नानि पूजयेत् । ग्लू गगनरत्नेभ्यो नमः पू, स्लू स्वर्गरत्नेभ्यो नमो दक्षिणे, म्लू मर्त्यरत्नेभ्यो नमः पश्चिमे. प्लू पातालरत्नेभ्यो नम उत्तरे, न्लू नागरत्नेभ्यो नमः पूर्वे, इति प्रथमपात्रं सम्पूज्य । अथ द्वितीयादीनां पात्राणि पुरतो मण्ड लेषु संस्थाप्य, हुं इत्यवगुण्ठय, वं इति धेनुमुद्रयामृतीकृत्य, तालत्रयं छोटिकाभिदर्शदिग्बन्धनं च कृत्वा, मत्स्यमुद्रया पात्रमाच्छाद्य तदुपरि मूलं सप्तधा संजप्य द्वितीयादीनां स्वस्वमंत्रण संस्कृतपात्रं देवीरूपं विभावयेत् । अथ देव्याज्ञामादाय घटसमीपे एकादशपात्राणि स्थापयेयु:गुरुपात्रं, शक्तिपात्रं, भोगपात्रं, स्वपात्रं, योगिनीपात्रं, वटुकपात्रं, वीरपात्रं, बलिपात्रं, पाद्यपात्रं, अर्घ्यपात्रं, आचमनीयपात्रं इत्येतानि पात्राणि संस्थाप्य चर्वणयुतकारणेन प्रपूर्य तत्त्वमुद्रया श्रीपात्राद्विन्दुमुद्धृत्य ह स क्ष म ल व र यूं आनन्दभैखं तर्पयामि नमः इति त्रिः संतप्यं । पादुकामंत्रान्ते श्रीमच्छ्रीअमुकानन्दनाथ श्रीपादुकां
तपेयामि नम इति त्रिःसन्तर्प्य एवं परमगुरुं परमाचार्य परमेष्ठिनं च संतl ततः - श्रीपात्रामृतेन मूलान्ते सायुधां सवाहनां सपरिवारां समुद्रां सपरिच्छदां श्रीभुवनेश्वरी
तर्पयामि नम इति त्रिसंतर्य पुनरपि गन्धमाल्यादिना कलशं संभूष्य देवीरूपं ध्यात्वा अमृतमयं घटं विभावयेत् ॥ इति कलशपूजाविधानम् ॥
अथ सिंहासनोपरि रचितपीठे पूर्ववत् पीठपूजां कुर्यात्-ॐ ऐं ह्रीं श्रीं आधारशक्तये नमः, मूलप्रकृत्यै नमः, मंडूकाय नमः, कमठाय नमः, शेषाय नमः, पृथिव्यै नमः, सुधाम्बुधये नमः, मणिद्वीपाय नमः, कल्पवनाय नमः, चिन्तामणिगृहाय नमः, रत्नवैदिकायै नमः, नानामणिखचितपीठाय नमः, दिक्षु नानामुनिगणेभ्यो नमः, नानासिद्धगणेभ्यो नमः, धर्माय नमः, ज्ञानाय नमः, वैराग्याय नमः, ऐश्वर्याय नमः, अनैश्वर्याय नमः, मध्ये-कन्दाय नमः, नालाय नमः, पद्माय नमः, प्रकृतिमयपत्रेभ्यो नमः, विकृतिमयकेशरेभ्यो नमः, पञ्चाशन्मातृकाबीजभूषितकर्णिकायै नमः, तन्मध्ये
अंसूर्यमण्डलाय नमः, सः सोममण्डलाय नमः, रं वैश्वानरमण्डलाय नमः, सं ... सत्वाय नमः, रं रजसे नमः, तं तमसे नमः, अां आत्मने नमः, अं अन्तरात्मने नमः,
-: पंपरमात्मने नमः, ह्रीं ज्ञानात्मने नमः, पुनः पत्रेषु-वामायै नमः, ज्येष्ठायै नमः, रौद्रय