________________
पूजापद्धति:
[ ५३
1
७
अथ मंत्रन्यासः ॥ ॐ हृल्लेखायै नमः शिरसि, ॐ ऐं गगनायै नमो मुखे, ॐ रक्तायै नमो हृदये, ॐ इं करालिकायै नमो गुह्ये, ॐ महोच्छुष्मायै नमः पदद्वये, ॐ ऐं जुं उं हल्लेखायै नमः सर्वाङ्ग इति विन्यस्य ॐ हृल्लेखायै नम ऊध्वमुखे, ॐ ऐं गगनायै नमः पूर्वमुखे, ॐ जुं रक्तायै नमो दक्षिणमुखे, ॐ इं कालिकायै नम उत्तरमुखे, ॐ महोच्छुष्मायै नमः पश्चिममुखे इति विन्यस्य करषडङ्गन्यासान् कुर्यात् । ॐ ह्वां श्रृङ्गुष्ठाभ्यां नमः, ॐ ह्रीं तर्जनीभ्यां नमः, ॐ हूँ मध्यमाभ्यां नमः, ॐ है अनामिकाभ्यां नमः ॐ ह्रौं कनिष्ठिकाभ्यां नमः, ॐ ह्नः करतलकरपृष्ठाभ्यां नमः । ॐ ह्रां हृदयाय नमः, ॐ ह्रीं शिरसे स्वाहा, ॐ हूं शिखायै वपटू, ॐ हैं कवचाय हु, ॐ ह्रौं नेत्रत्रयाय वौषट्, ॐ ह्नः अस्त्राय फट्, इत्यूर्ध्वतालत्रयं दत्त्वा पूर्ववदिग्बन्धनं कृत्वा, भाले ॐ ब्रह्मगायत्रीभ्यां नमः, दक्षकपोले सावित्रीविष्णुभ्यां नमः, वामगण्डे वागीश्वराभ्यां नमः, वामकर्णे ॐ श्री सहितधनपतये नमः, मुखे ॐ रतिसहितमदनाय नमः सव्यकर्णे ॐ पुष्टिसहित - गणपतये नमः, दक्षकर्णे ॐ शङ्खनिधये नमः, वामकर्णे ॐ पद्मनिधये नमः, मुखे मूलं न्यसेत्, कण्ठमूले ॐ गायत्रीसहितब्रह्मणे नमः, दक्षस्तने ॐ सावित्रीसहितविष्णवे नमः, वामस्तने ॐ वागीश्वरीसहितमहेश्वराय नमः, दक्षांसे ॐ श्रीसहितधनपतये नमः, वामांसे ॐ रतिसहितमन्मथाय नमः पादयोः ॐ शङ्खनिधये नमः ॐ पद्मनिधये नमः, नाभौ मूलं न्यसेत्, भाले ॐ ब्राहम्यै नमः, वामांसे ॐ माहेश्वयै नमः वामपार्श्वे ॐ कौमाय्यै नमः, उदरे ॐ वैष्णव्यै नमः, दक्षपा ॐ वाराहयै नमः, दक्षांसे ॐ इन्द्राण्यै नमः, गलपृष्ठे ॐ चामुण्डायै नमः, हृदि ॐ महालक्ष्म्यै नमः, मूलेन नवधा व्यापकं न्यसेत् ।
अथ मातृकान्यासः ॥ ॐ अस्य श्रीमातृकान्यासस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीमातृका सरस्वती देवता हलो बीजानि स्वराः शक्तयः, अव्यक्तं कीलकं मम श्रीभुवनेवर्य्यङ्गत्वेन न्यासे विनियोगः, इति कृताञ्जलिः स्मृत्वा न्यसेत् । ॐ ऐं ह्रीं श्रीं ब्रह्मणे ऋषये नमः शिरसि, गायत्रीछन्दसे नमो मुखे, श्रीमातृकासरस्वतीदेवतायै नमो हृदि, हल्भ्यो बीजेभ्यो नमो गुह्ये, स्वरेभ्यः शक्तिभ्यो नमः पादयोः, अव्यक्ताय कीलकाय नमो नाभौ मम श्रीभुवनेश्वर्यङ्गत्वेन न्यासे विनियोगः सर्वाङ्गे । इति ऋष्यादिन्यासः । अथ करषडङ्गन्यासौ कुर्यात्, ॐ ऐं ह्रीं श्रीं अं कं ५ अङ्गुष्ठाभ्यां नमः, ॐ ऐं ह्रीं श्रीं इं चं ५ इं तर्जनीभ्यां नमः, ॐ ऐं ह्रीं श्रीं ॐ