________________
४८ ]
भुवनेश्वरीपञ्चाङ्गम्
करपृष्ठाभ्यां फट्, ॐ ऐं ह्रीं श्रीं इस सूर्यात्मने हृदयाय नमः, ॐ ऐं ह्रीं श्रीं इसी सोमात्मने शिरसे स्वाहा, ॐ ऐं ह्रीं श्रीं हमें निरञ्जनात्मने शिखायै वषट्, ॐ ऐं ह्रीं श्रीं इस निराभासात्मने कवचाय हुं, ॐ ऐं ह्रीं श्रीं इसौं तनुम्रमाप्रचोदयात्मने नेत्रत्रयाय वौषट्, ॐ ऐं ह्रीं श्रीं हूं सः अव्यक्तषोधात्मने अस्त्राय फट् इति करपड - ङ्गन्यासौ च कृत्या ध्यानं कुर्यात्
द्यां मूर्द्धानं यस्य विप्रा वदंति खं वै नाभिं चंद्रसूर्यौ च नेत्रे । दिग्भिः श्रोत्रे यस्य पादौ क्षितिश्च ध्यातव्योऽसौ सर्वभूतान्तरात्मा ॥
इति विराट्स्त्ररूपं ध्यात्वा प्राणवायोर्निर्गमप्रवेशात्मकं हूं सः पदं पश्वविंशतिवारं तदनुसंधाय जप्त्वा समर्प्य गुरूपदिष्टमार्गेण नादानुसंधानपूर्वकं निरस्तसमस्तोपाधिना केनापि चिद्दिलासेन प्रवर्तमानोऽस्मीति विभाव्य स्वकार्यानुष्ठानाय -
समुद्रमेखले देवि पवर्तस्तनमण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्श क्षमस्व मे ॥
इति भूमिं संग्रार्थ्य श्वासानुसारेण तत्पदं निधाय वहिर्गत्वा मलमूत्रोत्सर्ग कृत्वा यथोक्तप्रकारेण शौचं विधाय दन्तधावनं च कृत्वा 'क्लीं कामदेवाय सर्वजनप्रियाय नम इति' नद्यादौ गत्वा वैदिकं स्नानं निर्वर्त्य तान्त्रिकमारभेत् ।। तत्रादौ मूलमात्मतत्त्राय स्वाहा मूलं विद्यातत्त्वाय स्वाहा, मूलं शिवतत्त्वाय स्वाहा इति आचम्य ॐ अद्येत्यादि अमुकमासे अमुकपक्षेऽमुकतिथावमुकवासरेऽमुकनक्षत्रयोग करण मुहूर्तेषु अमुक शर्माऽहं श्री परदेवताप्रीतये तान्त्रिकस्नानविधिमहं करिष्ये इति संकल्पं कृत्वा जले त्रिकोणचक्र ं विलिख्य सूर्यमण्डलात्
ॐ गङ्गे च यमुने चैव गोदावरि सरखति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
इत्यनेनाङ्कुशमुद्रया तीर्थ मावाह्य पुरः कल्पिततीर्थे संयोज्याचम्य मूलेनात्मानं संप्रोक्ष्य सूलं पठन् हृदयकमलमध्याद देवीं तीर्थमध्ये समावाह्य ध्यात्वा तंत्र कुम्भमुद्रया देवीं त्रिभिरभिषिच्य स्वहृदि संस्थाप्य सप्तछिद्राणि निरुध्य त्रिभिर्निमज्योन्मज्जेत् ॥ इति स्नानम् ||