________________
पटल:
वशयेत् सकलान् देवान्' विशेषेण महीपतीन् । नीलपट्टे विलिख्यैतद् गुटिकीकृत्य तत्पुनः ॥ १०२॥ लाक्षया ताम्ररजतकाश्चनैर्वेष्टयेत् क्रमात् !
तत्कुम्भे न्यस्य सम्पूज्य यथावद् भुवनेश्वरीम् ॥ १०३ ॥ संस्पृश्य तज्जपेन्मन्त्रं यथाविधि सहस्रकम् ।
[ ४३
अभिषिच्य प्रियं साध्यं बध्नीयादुद्घट माशिखम् ॥ १०४ ॥ कान्ति पुष्टिं धना रोग्यश्रेयांसि ' लभते नरः । वाक्कायमनसा कृत्य पूजयेन्नित्यमादरात् ॥ १०५ ॥ भूतप्रेतपिशाचाश्च न वीक्षितुमपि क्षमाः । तद्विलिख्य शिरस्त्राणे साधयेद्धारितं भटः ॥ १०६ ॥ युद्धे बहून् रिपून् हत्वा जयमाप्नोति पार्थिवः ।
वज्रा पुरद्वये तां पाशाङ्कुशाभीतिसदस्ति' साध्याम् । मध्येऽष्टको पुवाहुपद्म' पुनः पुनस्तां विलिखेत् समन्तात् ॥१०८॥ भूर्जे लिखितमेतत्स्यादभुक्तिमुक्तिफलप्रदम्" । आरोग्यैश्वर्यजननं युद्धेषु विजयप्रदम् ॥ १०६ ॥
93
लिखेत् सरोजे" सकलेऽमराढ्यो " वस्त्रश्रपत्रे " वसुधापुरस्थे । पाशाङ्कुशाभ्यां गुणशः प्रबोधं" मायां लिखेन्मध्यगतां ससाध्याम् ॥ ११० ॥ सर्वेषां चन्द्रदं यन्त्र " धारितं कुरुतेऽर्पणम्" | 'आरोग्यैश्वर्यसौभाग्यं विजयादीननारतम् ॥ १११ ॥ इति ॥
श्रीरुद्रयामले दशविद्या रहस्ये श्रीभुवनेश्वरीपटलं सम्पूर्णम् ॥
१. मर्त्यान् । २. " साध्यप्रतिकृतौ सिक्थनिर्मितायां हृदि न्यसेत् । पात्रे त्रिमधुरापूर्णे निक्षिप्यैनां विधानतः ॥ सम्पूज्य गन्धपुष्पाद्यैर्बलिं निक्षिप्य रात्रिषु । मूलमंत्र जपेन्मन्त्री नित्यमष्टसहस्रकम् ॥ सप्ताहाद्वाञ्छितां नारीमाहरेत्स्मरविह्वलाम् ।
भूर्जपत्रे विलिख्यैतद् गुटिकीकृत्य तत्पुनः ॥” इति शारदा तिलके विशेषः |
३. दिवाकर । ४. यन्त्र | २. धरा । ६. यशांसि । ७. भित्तौ विलिख्य तद्यन्त्रं ।
८. पाशाङ्कुशाभ्यामुदरस्थ । ६ मध्येऽथकोणेष्वथ बाह्यवृत्ते ।
१०. सर्ववश्यकरं नृणाम् । ( शा० ति० ) । ११. 'भूर्जे सरोजे' इत्यपि क्वचित् पाठः ।
१२. स्वर केसराढ्ये ( शा० ति० ) । १३ वर्गाष्टपत्रे ( शा० ति० ) । १४ प्रबद्धां । ( शा० ति० )
१५, सर्वोत्तममिदं यंत्रं । ( शा० ति० )
१६. नृणाम् ।