________________
४० ]
भुवनेश्वरीपञ्चाङ्गम्
भैरवासमारूढाः स्मेरवक्त्रा मदालसाः । सिताङ्गो रुरुचण्डः क्रोधश्वोन्मत्तसंज्ञकः ॥ ७७ ॥ कपालिभीपणौ पश्चात् संहाराचाष्टभैरवाः । शूलं कपालं भीतिं च विभ्राणाः क्षुद्रदुन्दुभिम् ॥ ७८ ॥ गजत्वगम्बरा भीमाः कुटिलालकशोभिताः । दीर्घाद्या मातरः प्रोक्ता हखाद्या भैरवाः स्मृताः ॥ ७६ ॥ पूज्याः पोडशपत्रेषु कराल्याद्याः पुरोदिताः । तवाह्येऽनङ्गरूपाद्या लोकेशास्त्राणि तवहिः ॥ ८० ॥ एवमाराधयेद्देवीं शास्त्रोक्तेनैव वर्त्मना ।
४
वशं नयति राजानं वनिताच मदालसाः ॥ ८१ ॥ अन्नमाज्येन जुहुयाल्लभते वसु वाञ्छितम् । सुगन्धैः कुसुमैर्हुत्वा श्रियमाप्नोति वान्छिताम् ॥ ८२ ॥ मन्त्रेणानेन संजप्तमश्रीयादन्नमन्वहम् । भवेदरोगी' नियतं दीर्घमायुरवाप्नुयात् ॥ ८३ ॥ तो बिन्दुसंयुक्तो माया ब्रह्मानितारवान् । पाशादित्र्यक्षरो मन्त्रः सर्ववश्यफलप्रदः ॥ ८४ ॥ ऋष्याद्याः पूर्वमुक्ताः स्युर्वीजेनाङ्गक्रिया मता ।। ८५ ।। बराङ्कुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् । बालार्ककोटिप्रतिमां त्रिनेत्रां भजेऽहमाद्यां भुवनेश्वरी ताम् ॥ ८६ हविष्यभुग् जपेन्मंत्रं तत्त्वलक्षं जितेन्द्रियः । तत्सहस्र प्रजुहुयाज्जपान्ते मन्त्रवित्तमः ॥ ८७ ॥ दधिनौद्र' घृताक्ताभिः समिद्भिः क्षीरभूरुहाम् । तत्संख्येयतिलैः शुद्धैः पयोक्तैर्जुहुयात्ततः ॥ ८८ ॥ हल्ले खाविहिते पीठे नवशक्तिसमन्विते ।
श्रर्चयेत् परमेशानीं वच्यमाणक्रमेण ताम् ॥ ८६ ॥
१. प्रेतं । २. शोभिनः । ३. भवेदरोगो । ४. स्पष्टार्थः श्रनन्त श्राकारः बिन्दुसंयुक्तस्तेन श्रां, माया भुवनेशी, ब्रह्मा ककारः, अग्नि रेफः, तारः प्रणवस्ताभ्यां युक्तस्तेन को । अत्र प्रथमबीजस्य पाश इति संज्ञा श्रन्त्यस्याश इति संज्ञा ।
२. चतुर्विधतिलवमित्यर्थः । ६. मधु चौद्रमित्यमरः ।