________________
राजस्थान पुरातन ग्रन्थमाला
राजस्थान राज्य द्वारा प्रकाशित सामान्यतः अखिल भारतीय विशेषतः राजस्थानदेशीय पुरातनकालीन संस्कृत, प्राकृत, अपभ्रंश, राजस्थानी, हिन्दी आदि भापानिबद्ध
विविध वाङ्मयप्रकाशिनी विशिष्ट ग्रन्थावलि
प्रधान सम्पादक
पुरातत्त्वाचार्य जिनविजय मुनि [ ऑनरेरी मेम्वर श्रॉफ जर्मन श्रोरिएन्टल सोसाइटी, जर्मनी )
सम्मान्य सदस्य भाण्डारकर प्राच्यविद्या संशोधन मन्दिर, पूना; गुजरात साहित्य-सभा, अहमदाबाद विश्वेश्वरानन्द वैदिक शोध-संस्थान, होशियारपुर निवृत्त सम्मान्य नियामक--
. (आनरेरी डायरेक्टर ) भारतीय विद्याभवन, बम्बई.. ..
..
ग्रन्थाङ्क ५४ - . सकलागमाचार्यचक्रवर्तिश्रीपृथ्वीधराचार्यविरचितं
श्रीभुवनेश्वरीमहास्तोत्रम्
कविपद्मनाभविरचितवालप्रवोधिनीसद्यक्तिदीपिकावृत्तिविभूपितम्
रुद्रयामलीयभुवनेश्वरीपञ्चाङ्ग-भकारादिसहस्रनाम--अनन्तदेवकृतभुवनेश्वरी
क्रमचन्द्रिका--पृथ्वीधराचार्यकृतलघुसप्तशतीस्तोत्रप्रभृतिभिरनुसङ्कलितम्
प्रकाशक - ...
राजस्थान राज्याज्ञानुसार सञ्चालक, राजस्थान प्राच्यविद्या प्रतिष्ठान
जोधपुर ( राजस्थान)