________________
. भुवनेश्वरीक्रमचन्द्रिका
[११५ रत्नाकं स्वर्णकोटिं च कटकादिविभूषितम् । .. .
स्वर्ण लम्बोदरं शोणं चारुपाकरद्वयम् ।। . इति ध्यात्वा सूर्यमन्त्रेणार्यत्रयं दद्यात् । तत्र सूर्यमन्त्रः-ॐ ह्रीं हंसः सूर्याय नम, इत्ययंत्रयं दत्वा ललाटमध्यगमादित्यं विन्दुरूपेण भावयेत् । इत्थं सौरपूजां विधाय तर्पणं कुर्यात् । तद्यथा- जलान्तिके समुपविश्य पादौ पाणिं प्रक्षाल्याचम्य जलमध्ये यन्त्र विभाव्य पूर्ववदकुशमुद्रया तीर्थ सूर्यमण्डलादाकृष्यावाहनादिमुद्राः प्रदर्य मूलेन षडङ्गं विधाय तर्पयेत् । ॐ ह्रीं शिवस्तृप्यतु, ॐहीं पीठाधिकारिण्यो देवतास्तृप्यन्तु, ॐ हीं गुरवः पूर्वाचार्यास्तृप्यन्तु, ॐ ह्रीं शक्लयस्तृप्यन्तु, ॐ ह्रीं परममरीचयस्तृप्यन्तु, ॐ हीं पडध्वव्यापिदेवतास्तृप्यन्तु, ॐ हीं विघ्नेश्वरास्तृप्यन्तु, ॐ ही मन्त्रेश्वरास्तृप्यन्तु, ॐ हीं सप्तस्रोता देवस्तृप्यतु, ॐ ह्रीं ब्रह्मविष्णुरुद्रास्तृप्यन्तु, ॐ ह्रीं लोकपालास्तुप्यन्तु, ॐ ह्रीं ग्रहास्तृप्यन्तु, ॐ हीं सिद्धास्तृप्यन्तु, ॐ ह्रीं स्वर्गाधिकारिणस्तृप्यन्तु, ॐ ह्रीं पीठाधिकारिणश्चौषधयस्तृप्यन्तु इति देव तीर्थेन' । ॐ ह्रीं श्वसुरमहाश्वसुरवृद्धश्वसुरास्तृप्यन्तु, ॐ ह्रीं चतुष्पीठाधिकारिण: सिद्धास्तृप्यन्तु, ॐ ह्रीं पीठाधिकारिण्यो देवतास्तृप्यन्तु, ॐ ह्रीं गुरवः पूर्वाचार्यास्तृप्यन्तु, ॐ ह्रीं पीठाधिकारिण्यस्तृप्यन्तु, ॐ ह्रीं औषध्यस्तृप्यन्तु इति मनुष्यतीर्थेन । ॐ ह्रीं पितृपितामहप्रपितामहास्तृप्यन्तु, ॐ ह्रीं पितृवंशजास्तृप्यन्तु, ॐ ह्रीं भातामइप्रमातामहवृद्धप्रमातामहास्तृप्यन्तु, ॐ ह्रीं मातृवंशजास्तृप्यन्तु, ॐ ह्रीं श्वसुरवंशजास्तृप्यन्तु इति पितृतीर्थेन । एकोच्चारणेन वा कार्यानुसारतः कुर्यात् । सर्वजनविहिते मार्गे न दोषः। ॐ ह्रीं
शिवशक्तिपुरस्सरा मरीचयः पडध्यवासिन्यो देवता विद्या विद्येश्वरा मन्त्रा मन्त्रेश्वरा . ब्रह्मादयों लोकपालमातर उग्रसिद्धा औषधयस्तृप्यन्तु इति देवतीर्थेन । ॐ ह्रीं पीठा
धिकाराः सिद्धा भूचर्यो गुरवः पूर्वाचार्यास्तृप्यन्तु इति मनुष्यतीर्थेन । ॐ हीं पित- पितामहप्रपितामहमातामहप्रमातामहवृद्धप्रमातामहश्वसुरवृद्धश्वसुरपितृवंशजमातृवंशजाः
१. "प्रागपु सुरांस्तृप्येन्मनुष्यांश्चैव सध्यतः । पितृश्च दक्षिणायपु दद्यादिति जलाञ्जलीन्" ॥ अग्निपुराणे।
ऋपितर्पणन्तु-अङ्गुल्यग्रेण | "अमुल्यग्रमार्षम्” इति यमोक्तेः ।। .२. "तर्जन्यङ्गष्टमध्यस्थाने" इत्यमरः । ३. पितृतीर्थः- "अन्तराङ्गुष्ठदेशिन्योः पितॄणां तीर्थमुत्तमम्" । कूर्मपुराणे ।