SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ 5 . . ' ६ १५४ ४८.५ क्रमांक पृष्ठांक तिर्यगञ्चितकं तद्वत् ४ १६४ तिर्यगढ़ सकृन्नीतमाधूतं ४८० ३६ तिर्यमुखा मराला च ३ १२६ तिर्यञ्चौ चरणौ पाणि ५५ ११४ तिर्यञ्चं पादमाकुच्य २५ १२८ तिसृष्वन्यासु वर्तन्ते ३३१ २६ तृतीयं वस्त्वभिनयेत् २०० १० तुल्यांश (?स)कूर्परी ६८७ ५७ तुयंमत्र गदितं तु ८ २२० ते च सत्त्वे प्राणमये तेनान्तरालिकेन स्यात् ४२६ ३५ तेनेदं च विराटराजदुहिता १६ ३ तेषां महानुभावानां ३७४ ३२ ते स्युदक्षिणतो विभोर्नव० ११८ ११ ते स्यनटंगतानां तु ३५६ ३१ तैर्वा चतुर्भिस्त्रिभिरेव ६ ११६ तो करावुपसृतो तं प्रहारमथवात्र दर्श[ये] १५ १६५ [ते] त्रयस्त्रयोऽसंभूय त्रिकोणचारी या चारी ३० १३७ त्रिकं स्याद्विनतं चारी १२४ १५७ त्रिनयनमभिनवमृषभगति २३८ २१ त्रिपताकेप्यरालोक्तं त्रिपतातो कटीशीर्षे ७३० ६१ त्रिपताको करौ कृत्वा त्रिपताको तिरश्चीना० ७०६ ५६ त्रिपताको करौ कृत्वापश्च (? श्चाद्) ५५ १८६ त्रिपताको करौ कृत्वा विषमो०६६ १६० त्रिपताको करौ कृत्वा वामपादं ७७ १६१ त्रिपताको करो कृत्वा समं ७६ १६१ त्रिपताकं करं कृत्वो०७४ १६१ त्रिपुडारिविधौ कार्यो . ६१४ ५० विभिः कलापकस्तश्च ६ १७२.. त्रिरष्टभिस्तु विस्तारे ४५ . ५ . श्लोक क्रमांक पृष्ठांक त्रिविधा प्रपि विज्ञेया . ७७४ . ६५ त्रिविधा मदिरा प्टि० ५४ ..८८ व्यस्त्र पक्षस्थयोर्यत्र २८ १११ व्यस्तं चेति पुनमध्यं त्रासोद्ममत्पुटा त्रस्ता त्रिंशत्सपञ्चाः किल भौम्य ८.११६ यसको वितडं शङ्का ४० २०४ यसक: स्यात् सललितं ६८ २०७. दृढं तामवलम्च्यायो०. ८६ २२६ दण्डपक्षौ करो कुर्याद् . दण्डपादं च वांमान १४ १८० दण्डपादां द्रुतं चारी १४६.१५६ दण्डौ सुवृत्तौ मसृणो . ११३ २११ दण्डश्चतुभिभ्यिां दर्दुरकोऽपि चतुर्धा दन्तलक्षणसिद्धयर्थ .१२८.६८ दन्तानां फिचिदाश्लेपः १३३ दन्तानां श्लेषविश्लेषी १३०. १८ दन्तैर्दष्टोऽधरः कोघे १२४ दृप्ता विकसिता सत्त्वमु० १६. ८३ दृष्ट (?ष्टि)पुटताराश्च ..२८२ दृष्टयस्त्रिविघास्तत्र .. .५ ८२ दृष्टा निमेषिणी दृष्टि राकेफरा दूरालोके.. . ४६ ८७ दृष्टिः स्याद्विकृते स्त्रीणां.३४ ८५ दष्टं निकर्षणं चेति · . १२६ १८ दक्षपार्श्वगतं यद्वा . . . . ६५४ ५४ दक्षिणश्चरणः सूची . ५६ १४३ दक्षिणाऽन्न रचयेद् दक्षिणाङ्घ्रि भ्रामयित्वा.. १८ १६६. दक्षिणे जनितां कुर्याद् . . १३८ दक्षिणे जनितां कृत्वा ३६ १४१. दक्षिणे भ्रमरी वामे .१०. १३८ . दक्षिणे(? णा)घ्रि तालमात्र २५ १२१ दक्षिणो दण्डपादोऽय... ३८ १४१
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy