________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
भट्टारक संप्रदाय
लेखांक ९५ - विंध्यगिरि शिलालेख
श्री मूल संघपयः पयोधिवर्धनसुधाकराः श्रीबलात्कारगणकमलकलिकाकलापविकचन दिवाकराः बनवा त कीर्तिदेवाः तत्शिष्याः रायभुजसुदाम ''आचार्य महावादिवादीश्वर रायवादिपितामह-सकलविद्वज्जनचक्रवर्ति-देवेंद्रविशालकीर्तिदेवाः तत्शिष्याः भट्टारक श्री शुभकीर्तिदेवास्तत्शिष्याः कलिकालसर्वज्ञभट्टारक-धर्म भूषणदेवाः तत्शिष्याः श्रीअमरकीर्त्याचार्याः तत्शिष्याः मालि तिनृपाणां प्रथमानल 'रसित नुतपा यमुल्लासकदेमक ...चार्यपट्टविपुलाचला. करणमार्तण्डमण्डलानां भट्टारकधर्म भूषणदेवानां... तत्वार्थवार्धिवर्धमान हिमांशुना वर्धमान स्वामिना कारितोहं आचार्याणां ...स्वस्ति शकवर्ष १२८५ परिधावि संवत्सरे वैशाख शुद्ध ३ बुधवारे || ( जैन शिलालेख संग्रह १ पृ. २२३ )
लेखांक ९६ - विजयनगर शिलालेख
धर्मभूषण
For Private And Personal Use Only
[ ९५
वर्धमान
श्रीमूल संघ जनि नंदिसंघस्तस्मिन् बलात्कारगणोतिरम्यः । तत्रापि सारखतनानि गच्छे स्वच्छाशयो भूदिह पद्मनंदी || ३ केचित्तदन्वये चारुमुनयः खनयो गिराम । जलधाविव रत्नानि बभूवुर्दिव्यतेजसः ॥ ५ तत्रासीच्चारुचारित्ररत्नरत्नाकरो गुरुः । धर्म भूषणयोगीन्द्रो भट्टारकपदांचितः ॥ ६ शिष्यस्तस्य मुनेरासीदनर्गलतपोनिधिः । श्रीमानमरकीर्त्याय देशिका प्रेसरः शमी ॥ ८ श्रीधर्मभूपोजनि तस्य पट्टे श्रीसिंहनंद्यार्यगुरोः सधर्मा | भट्टारकः श्रीजिनधर्म हर्म्यस्तम्भायमानः कुमुदेंदुकीर्तिः ॥ ११ पट्टे तस्य मुनेरासीद् वर्धमानमुनीश्वरः । श्रीसिंहनंदियोगींद्रचरणांभोजपट्पदः ।। १२ शिष्यस्तस्य गुरोरासीद् धर्मभूषणदेशिकः । भट्टारकमुनिः श्रीमान् शल्यत्रयविवर्जितः || १३ आसीदसीममहिमा वंशे यादवभूभृताम् । अखंडितगुणोदारः श्रीमान् बुक्कमहीपतिः || १५