________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-- २०]
१. सेनगण लेखांक १६ - विश्वलोचन कोश
श्रीधरसेन सेनान्वये सकलतत्त्वसमर्पितश्रीः श्रीमानजायत कविर्मुनिसेननामा । आन्वीक्षिकी सकलशास्त्रमयी च विद्या यस्यास वादपदवी न दवीयसी स्यात् ॥१ तस्मादभूदखिलवाङ्मयपारदृश्वा विश्वासपात्रमवनीतलनायकानाम् । श्रीश्रीधरः सकलसत्कविगुंफितत्वपीयूषपानकृतनिर्जरभारतीकः ॥ २ तस्यातिशायिनि कवेः पथि जागरूकधीलोचनस्य गुरुशासनलोचनस्य । नानाकवींद्ररचितानभिधानकोशानाकृष्य लोचनमिवायमदीपि कोशः ॥ ३
( प्रकाशक- नाथारंगजी, बम्बई १९१२ ) लेखांक १७ - पट्टावली
सोमसेन नवलक्षधनुराधीश-सप्तलक्षकर्णाटकराजेंद्रचूडामौक्तिकमालाप्रभाधुनीजलप्रवाहप्रक्षालितचरणनखबिंब-श्रीसोमसेनभट्टारकाणाम् ।। ३३
(म. १३१) लेखांक १८ - पट्टावली
अलकेश्वरपुराद् भरवच्छनगरे राजाधिराज-परमेश्वर-यवनरायशिरोमणि-महम्मदपातशाहसुरत्राण-समस्यापूरणादखिलदृष्टिनिपातेनाष्टादशवर्ष प्राय-प्राप्तदेवलोकश्रीश्रुतवीरस्वामीनाम् ॥ ३४
( उपर्युक्त ) लेखांक १९ - पट्टावली
धारसेन भंभेरीपुर-धनेश्वरभट्टभ्रष्टीकृतानलनिहित-यज्ञोपवीतादिविजितसिंहब्रह्मदेवसधर्मशर्मकर्म-निर्मलातःकरणश्रीमच्छ्रीधारसेनाचार्याणाम् ॥ ३५
( उपर्युक्त) लेखांक २० - (समयसार)
देवसेन श्रीखाणदेशे धरणग्रामचैत्याले श्रीआचार्यजी देवसेनजी ओसवाल
श्रुतवीर
For Private And Personal Use Only