________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टारक संप्रदाय
[१५ -
माघशुद्ध ५ बृहस्पतिवारदंदु श्रीमन्मूलसंघद सेनगणद पोगरिगच्छद चंद्रप्रभसिद्धांतदेवशिष्यरप्प माधवसेनभट्टारक- देवरु
मनदिं जिनन पदंगळोळ् अनुनयदि निरिसि पंचपदमं नेनेयुत्तु । अनुपमसमाधिविधियं मुनिमाध · पडेदं ।।
( उपर्युक्त, पृ. ४३६ ) लेखांक १५ – कंवदहळ्ळि शिलालेख
पल्लपंडित
भद्रमस्तु जिनशासनस्य । श्रीसूरस्थगणे जातश्चारुचारित्रभूधरः । भूपालानतपादाब्जो राद्धांतार्णवपारगः ॥ १ आदावनंतवीर्यस्तच्छिष्यो बाळचंद्रमुनिमुख्य-। स्तत्सूनुर्जितमदनः सिद्धांतांभोनिधिः प्रभाचंद्रः ॥ २ शिष्यं कल्नेलेदेवस्तस्याभूत्तन्मनीषिणः सूनुः । विध्वस्तमदनदो गुणमणिरष्ट्रोपवासिमुनिमुख्यः ॥ ३ तन्मौखो विबुधाधीशो हेमनंदिमुनीश्वरः। राद्धांतपारगो जातः सूरस्थगणभास्करः ॥ ४ तदंतेवासिनामाद्यो माद्यतामिद्रियद्विषाम् । यतिर्विनयनंदीति विनेताभूत्तपोनिधिः ॥ ५ व्रतसमितिगुप्तिगुप्तो जितमोहपरीषहो बुधस्तुत्यो । हतमदमायाद्वेषो यतिपतितत्सूनुरेकवीरोऽभूत् ।। ८ तस्यानुजः सकलशास्त्रमहार्णवोऽभूद् । भव्याब्जपंडदिनकृन्मुनिपुंडरीको ॥ ९ विध्वस्तमन्मथमदोऽमळगीतकीर्तिः । श्रीपल्लपंडितयतिर्जितपापशत्रुः ।। १० पल्लकीर्तिर्यथा रूढः पुरा व्याकरणे कृती। तथाभिमानदानेषु प्रसिद्धर् पल्लपंडितः ।। ११ ''शक वरिस १०४६ विलंबि संवत्सरदः ..
( उपर्युक्त, पृ. ३९९)
For Private And Personal Use Only