________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
- ६३७ ] १४. काष्ठासंघ - लाङबागड़-पुन्नाट - गच्छ
लेखांक ६३३ - रत्नत्रयपूजा
अतुलसुखनिधानं सर्वकल्याणबीजं जननजलधिपोतं भव्यसन्यैकपात्रं । दुरिततरुकुठारं पुण्यतीर्थप्रधानं पिबतु जितविपक्षं दर्शनाख्यं सुधाम्बु || इति श्रीलङबागडीयपंडिताचार्य श्रीमन्नरेंद्रसेन विरचिते रत्नत्रयपूजाविधाने दर्शनपूजा समाप्ता ॥
( म. १११ )
लेखांक ६३४ - वीतराग स्तोत्र
कल्याणकीर्तिरचितालयकल्पवृक्षं..
पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥ ८ श्रीजैनसूरिविनतक्रमपद्मसेनं
लेखांक ६३५ - पट्टावली
Acharya Shri Kailassagarsuri Gyanmandir
हेला त्रिनिर्दलितमोहनरेन्द्रसेनं... ॥ ९
लेखांक ६३६ - पट्टावली
तस्य श्रीपद्मसेनस्य वर्याचार्यस्य धीमतः । पट्टोदयाचले चंद्रनिचंद्र विबुधाप्रणीः || श्रीत्रिभुवनकीर्तिदेवाः बभूवुः ॥
( अ. ८ प्र. २३३ )
त्रिभुवनकीर्ति
त्योदयाद्विप्रभावक भ. श्रीधर्मकीर्तिदेवानाम् ॥
For Private And Personal Use Only
२५३
( म. ३८ )
धर्मकीर्ति
( उपर्युक्त )
लेखांक ६३७ - मंदिरलेख
विक्रमादित्य संवत् १४३१ वर्षे वैशाख सुदी अक्षयतिथौ बुधदिने गुरु बाधेा वाणि कृत्य पर सरोवर लोकाति खंडवाला पगनो राज ॐ