________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
- ५५० ]
लेखांक ५४८ - द्वात्रिंशिका
लेखांक ५४९
१३. काष्ठासंघ - माथुरगच्छ
-
यैः परमात्मामितगतिवंद्यः सर्वविविक्तो भृशमनवद्यः । शश्वदधीते मनसि लभन्ते मुक्तिनिकेतं विभववरं ते ॥ ३२ (प्र.मू. कि. कापडिया, सूरत )
आराधना
आराधना भगवती कथिता स्वशक्त्या चिन्तामणि वितरितुं बुधचिन्तनानि । अह्नाय जन्मजलधिं तरितुं तरण्डं भव्यात्मनां गुणवती ददतां समाधिम् ॥ १२
Acharya Shri Kailassagarsuri Gyanmandir
लेखांक ५५० - अधूणा मंदिर लेख
२१५
[ जैन साहित्य और इतिहास पृ. ३६ ]
छत्रसेन
For Private And Personal Use Only
...तस्य पुत्रास्त्रयोभूवन् भूरिशास्त्रविशारदाः । आलोकः साहसाख्यश्च तल्लुकाख्यः परोनुजः ॥ ८ यस्तत्राद्यः सहजविशदप्रज्ञया भासमानः । स्वांतादर्शस्फुरितसकलैतिह्यतत्त्वार्थसारः ॥ ...यो माथुरान्वयनभस्तल तिग्मभानोः । व्याख्यानरंजित समस्तसभाजनस्य ॥ श्रीछत्रसेनसुगुरोश्चरणारविंद । सेवापरोभवदनन्यमनाः सदैव ।। ११ आयुस्तप्तमहींद्र सारनिहितस्तोकांबुवन्नश्वरं । संचित्य द्विपकर्णचंचलतरां लक्ष्म्याश्च स्थितिं । ज्ञात्वा शास्त्रसुनिश्चयात् स्थिरतरे नूनं यशः श्रेयसी । तेनाकारि मनोहरं जिनगृहं भूमेरिदं भूषणम् ॥ २२ ...वर्षसहस्रे याते षट्षष्ठयुत्तरशतेन संयुक्ते । विक्रमभानोः काले स्थलिविषयमवति सति विजयराजे || २५ विक्रम संवत् १९६६ वैशाख सुदि ३ सोमे वृषभनाथस्य प्रतिष्ठा ॥
(हि. १३ पृ. ३३५ )