________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सदाह
१३. काष्ठासंघ-माथुरगच्छ लेखांक ५४१ - रामसेन
तत्तो दुसएतीदे महुराए माहुराण गुरुणाहो । णामेण रामसेणो णिप्पिच्छं वणियं तेण ॥
('दर्शनसार ४०) लेखांक ५४२ - सुभाषितरत्नसन्दोह
अमितगति आशीर्विध्वस्तकंतो विपुलशमभृतः श्रीमतः कान्तकीर्तिः । सूरेर्यातस्य पारं श्रुतसलिलनिधेर्देवसेनस्य शिष्यः ।। विज्ञाताशेषशास्त्रो व्रतसमितिभृतामग्रणीरस्तकोपः । श्रीमान् मान्यो मुनीनाममितगतियतिस्त्यक्तनिःशेषसङ्गः ॥९१५ . तस्य ज्ञातसमस्तशास्त्रसमयः शिष्यः सतामग्रणीः । श्रीमान्माथुरसंघसाधुतिलकः श्रीनेमिषेणोभवत् ।। शिष्यस्तस्य महात्मनः शमयुतो निधूतमोहद्विषः । श्रीमान्माधवसेनसूरिरभवत् क्षोणीतले पूजितः ।। ९१७ दलितमदनशत्रो व्यनिर्व्याजबन्धोः । शमदमयममूर्तिश्चन्द्रशुभ्रोरुकीर्तिः ॥ अमितगतिरभूद्यस्तस्य शिष्यो विपश्चिद् । विरचितमिदमध्ये तेन शास्त्रं पवित्रं ॥ ९१९ समारूढे पूतत्रिदशवसतिं विक्रमनृपे । सहस्रे वर्षाणां प्रभवति हि पञ्चाशदधिके । समाते पञ्चम्यामवति धरणी मुञ्जनृपतौ । सिते पक्षे पौषे बुधहितमिदं शास्त्रमनधम् ॥ ९२२
(निर्णयसागर प्रेस, यम्बई १९०३) लेखांक ५४३ - वर्धमान नीति
वन्दे मम गुरुं तं च नेमिषेणमुनीश्वरम् । परोपकारिणां धुर्य चित्रं चारित्रमाश्रितम् ॥ ६९ माधवसेनं वंदे मुनिश्रेष्ठं महीतले । नौमि यदिच्छयैवायं ग्रंथो हि निरमीयत ॥ ७०
For Private And Personal Use Only