________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११६
भट्टारक संप्रदाय
लेखांक २८६ - ( वसुनंदि श्रावकाचार )
सं. १६५४ वर्षे आषाढमासे कृष्णपक्षे एकादश्यां तिथौ ११ भौमवासरे अजमेरगढमध्ये श्रीमूलसंघे नंद्याम्नाये बलात्कारगणे सरस्वती गच्छे श्रीकुंदकुंदाचार्यान्वये भ. श्रीपद्मनंदिदेवाः तत्पट्टे भ. श्रीशुभचंद्रदेवाः तत्पट्टे भ. श्रीजिनचंद्रदेवाः तत्पट्टे भ. श्रीप्रभाचंद्रदेवाः तत्पट्टे भ. श्रीचंद्रकीर्तिदेवाः तदाम्नाये मंडलाचार्यश्रीभुवनकीर्तिदेवाः तत्पट्टे मंडलाचार्य श्रीधर्मकीर्ति तत्पट्टे मंडलाचार्य श्रीविशालकीर्ति तत्पट्टे मंडलाचार्य श्रीलिखिमीचंद्र तत्पट्टे मंडलाचार्य श्रीसहस्रकीर्ति तत्पट्टे मंडलाचार्य श्रीनेमिचंद्र तदाम्नाये खंडेलवालान्वये पहाड्या गोत्रे साह नानिग एतेषां मध्ये शाह श्रीरंग तेन इदं वसुनंदि उपासकाचार ग्रंथ ज्ञानावरणी कर्म क्षयनिमित्तं लिखापितं मंडलाचार्य श्रीनेमिचंद्र तस्य शिष्यणी बाई सवीरा जोग्य घटापितं ॥
( प्र. पु. १५, भारतीय ज्ञानपीठ, काशी १९४४ )
लेखांक २८७ - (पांडवपुराण )
-
लेखांक २८९ - पट्टावली
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमूलसंघे भ. श्रीपद्मनंदिदेवाः तत्पट्टे भ. श्रीशुभ चंद्रदेवाः तत्पट्टे भ. श्रीजिनचंद्रदेवाः तत्पट्टे भ. श्रीप्रभाचंद्रदेवाः तत्पट्टे मंडलाचार्य श्रीधर्मकीर्तिदेवाः तत्पट्टे भ. विशालकीर्तिदेवाः तत्पट्टे भ. लक्ष्मीचंद्रदेवाः तत्पट्टे भ. सहस्रकीर्तिदेवाः तत्पट्टे मंडलाचार्य श्रीनेमिचंद्रस्तस्मै सत्पात्राय पुराणमिदं लेखित्वा प्रदत्तं ॥
[ २८६ -
( भा. १ कि. ४ पृ. ३९ )
यशःकीर्ति
लेखांक २८८
पट्टावली
संवत् १६७२ फागुन सुदि ५ यशः कीर्तिजी गृहस्थ वर्ष ९ दिक्षा वर्ष ४० पट्ट वर्ष १७ मास ११ दिवस ८ अंतर दिवस २ सर्व वर्ष ६७ जाति पाटणी पट्ट रेवा ||
For Private And Personal Use Only
( ब. १०
भानुकीर्ति
संवत् १६९० भानुकीर्तिजी गृहस्थ वर्ष ७ दिक्षा वर्ष ३७ पट्ट वर्ष