________________
अट्ठावन
सूक्ति त्रिवेणी ___ ३६ हिययमपावमकलुसं, जीहा वि य मधुरभासिणी रिगच्च । जंमि पुरिसम्मि विज्जति, से मधुकुभे मधुपिहाणे ॥
-४।४ ३७. हिययमपावमकलुसं, जीहाऽवि य कङयभासिणी णिच्चं । ___ जमि पुरिसम्मि विज्जति, से मधुकुभे विसपिहाणे ॥
--४/४
३८ जं हियय कलुसमय, जीहावि य मधुरभासिरणी रिगच्चं ।
जमि पुरिसमि विज्जति, से विसकुभे महुपिहाणे॥
–४।४
___ ३६ ज हिययं कलुसमय, जीहाऽवि य कडुयभासिरणी णिच्चं ।
जमि पुरिसमि विज्जति, से विसकु भे विसपिहाणे ।।
-४।४
४०. समुतरामीतेगे समुद्द तरइ ।
समुद्द तरामीतेगे गोप्पय तरइ । गोप्पयं तरामीतेगे समुद्द तरइ । गोप्पय तरामीतेगे गोप्पय तरइ ।
-४४
४१ सव्वत्थ भगवया अनियारणया पसत्था ।
४२. इमाई छ अवयणाई वदित्तए
अलियवयणे, हीलियवयणे, खिसित वयणे, फरुसवयणे, गारत्थियवयणे, विउसवितं वा पुणो उदीरित्तए ।
४३ मोहरिए सच्चवयणस्स पलिमथू ।