________________
वावन
सूक्ति त्रिवेणी
१५. चउबिहे संजमे
मणसंजमे, वइसंजमे, कायसंजमे, उवगरणसजमे ।
-४।२
१६ पव्ययराइममाण कोह अणुपविढे जीवे
काल करेड गोरइएसु उववज्जति ।
-~-४२
१७ सेलथभसमाण माण अणपविढे जीवे
कालं करेड णेरडएमु उववज्जति ।
~61२
१८. वसीमूलकेतणासमाण मायं अणुपविट्ठ जीवे
काल करेड गेरइएमु उवज्जति ।
--४२
१६. किमिरागरत्तवत्थसमाण लोभं अणुपविठे जीवे काल करेड नेरइएसु उववज्जति ।
-~-४२ २० इह लोगे सुचिन्ना कम्मा इहलोगे मुहफलविवागसंजुत्ता भवति । __इह लोगे मुचिन्ना कम्मा परलोगे मुहफलविवागसंजूत्ता भवंति ।
-४।२। २१. चत्तारि पुप्फा
स्वसपन्ने रणामं एगे गो गंधसपन्ने । गधमपन्ने णाम एगे नो स्वसपन्ने । एगे स्वमपन्ने वि गंधसपन्ने वि । एगे गो स्वसपन्ने गो गवसपन्ने । एवामेव चत्तारि पुरिसजाया।
२२. अट्टकरे गामं एगे गो मागकरे ।
मागकरे गामं एगे गो अट्टकरे । एगे अट्ठ करे वि मागाकरे वि । एगे गो अठ्ठ करे, पो मारणकरे ।