________________
सूक्ति त्रिवेणी
तीन सौ वियालीस २५६. शरीरं सुखदुःखानां भोगायतनमुच्यते । २५७. न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ।
-१२
२५८. विषयेभ्यः परावृत्तिः परमोपरतिहि सा। सहनं सर्वदुःखाना तितिक्षा सा शुभा मता ॥
-अपरोक्षानुभूति (शंकराचार्य) ७ २५६. बुद्धिमते कन्या प्रयच्छेत् । -आश्वलायनीय गृह्यसूत्र ११५।२ २६०. अश्मा भव, परशुर्भव ।
---११।३
२६१. मम हृदये हृदयं ते अस्तु, मम चित्त चित्तमस्तु ते ।
-बोषायन गृह्यसूत्र १।४।१ २६२. महत्संगस्तु दुर्लभो ऽमोधश्च ।
-नारद भक्ति सूत्र ३६
२६३. तरगायिता भपीमे सगात् समुद्रायन्ति ।
२६४, कस्तरति कस्तरति मायाम् ?
यः सगांस्त्यजति, यो महानुभावं सेवते, यो निर्ममो भवति ।
२६५. अनिर्वचनीय प्रेमस्वरूपम् । मूकास्वादनवत् ।
-५१-५२
२६६. तीर्थीकुर्वन्ति तीर्थानि, सुकर्मीकुर्वन्ति कर्माणि,
सच्छास्त्रीकुर्वन्ति शास्त्राणि । २६७. नास्ति तेषु जाति-विद्या-रूप-कुल-धन-क्रियादिभेदः ।
-६६
-७२
२६८. वादो नावलम्व्यः ।
-७४