________________
तीन सौ चालीस
सूक्ति त्रिवेणी
२४५. जाति-नीति-कुल-गोत्रदूरगं,
नाम-रूप-गुण-दोषवजितम् ॥ देश-काल-विषयातिवति यद्,
ब्रह्म तत्त्वमसि भावयात्मनि ॥
-२५५
२४६. लोकवासनया जन्तोः शास्त्रवासनया ऽपि च ।
देहवासनया ज्ञान यथावन्न व जायते ॥
---२७२
२४७. वासनाप्रक्षयो मोक्ष सा जीवन्मुक्तिरिष्यते ।
-३१८
२४८. योगस्य प्रथम द्वारं वाड्निरोधो ऽगरिग्रहः ।
निराशा च निरीहा च नित्यमेकान्तशीलता ।।
२४६. स्वय ब्रह्मा स्वयं विष्णु. स्वयमिन्द्रः स्वयं शिवः ।
-३८६
२५०. अतीताननुसन्धान भविष्यदविचारणम् ।
औदासीन्यमपि प्राप्ते जीवन्मुक्तस्य लक्षणम् ॥
-५१२
२५१. प्रजातस्य कुतो नाशः ?
-~-४६२ २५२. सन्तु विकाराः प्रकृतेर्,
दशधा शतधा सहस्रधा वा ऽपि । कि मेऽसङ्गचितेस्तैर्,
न घनः क्वचिदम्बरं स्पृशति ॥ २५३. देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः । मविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः॥
-५५६ २५४. निर्द्वन्टो नि स्पृहो भूत्वा विचरस्व यथासुखम् ।
-तत्त्वोपदेश ( शंकराचार्य) ७६ २५५. विद्या विद्यां निहन्त्येव तेजस्तिमिरसंघवत् ।
--प्रात्मबोध (संशराणाय) ३