________________
तीन सी अडतीस
सूक्ति त्रिवेणी
२३५ तावदेव हि पुरुषो यावदन्त करणं तदीयं कार्याकार्यविषयविवेकयोग्यम् ।
२३६. इन्द्रियारणा विषयसेवातृष्णातो निवृत्तिः या तत् सुखम् ।
२३७. सम्यग्दर्शनात् क्षिप्रं मोक्षो भवति ।
२३८. दुर्लभं त्रयमेवैतद् देवानुग्रहहेतुकम् । मनुष्यत्व मुमुक्षुत्वं महापुरुषसश्रयः ॥
२३६. चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये । वस्तुसिद्धिविचारेण न किञ्चित् कर्मकोटिभिः ॥
२४० ऋणमोचनकर्त्तारः पितुः सन्ति सुतादयः । बन्धमोचनकर्त्ता तू स्वस्मादन्यो न कश्चन ॥
२४१. शब्दजालं महारण्य चित्तभ्रमरणकारणम् ।
२४२. न गच्छति विना पानं व्याधिरौषधशब्दतः । विना परोक्षानुभवं ब्रह्मशब्देन मुच्यते ॥
२४३. मोक्षस्य हेतुः प्रथमो निगद्यते, वैराग्यमत्यन्तमनित्यवस्तुषु ।
२४४. शब्दादिभि: पचभिरेव पंच
- २/६३
- विवेकचूडामणि (शंकराचार्य) ३
पचत्वमापु . स्वगुणेन बद्धा. । कुरंग-मातग-पतग-मीन
भृंगा नरः पचभिरंचितः किम् ?
--२/६६
—४|३६
- 11
-५३
-६२
—६४
-७१
-७८